Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 46
________________ महोपनिषद् अध्यात्मदर्शना 魯魯灣漫漫漫萬萬萬萬萬萬萬萬萬萬萬萬 अभिप्रायापरिज्ञानात्, तदगणनाया अप्यनन्तमरणभीतिप्रसूतत्वात्, उपसर्गशतसन्निपातेऽप्यविचलितप्रकृतिभावस्य तद्भीतिसुलभत्वात्, अत एवागमे मुमुक्षुलक्षणम् - भीया जम्मणमरणाणं - इति / नास्तिकस्तु प्रत्यक्षमीक्ष्यमाणमपि मृत्युमवगणयन् तत्तत्कर्मसु प्रवर्तते, यैः पुनः पुनर्मरणगोचरतामुपयाति, अतस्तदवगणना प्रतिषिद्धा / कर्त्तव्यान्तरमाह शरीरमस्थि मांसं च, त्यक्त्वा रक्ताद्यशोभनम् / भूतमुक्तावलितन्तुं, चिन्मात्रमवलोकयेत् // 4-23 // सर्वसत्त्वानुप्रोतचैतन्यसूत्रावलोकनेन हि निष्ठामेति शत्रुमित्रकथा, ततोऽपि प्रतिष्ठामेति परमसमतेति तदुपदेशः / तस्या एवोपायान्तरमाह उपादेयानुपतनं, हेयैकान्तविसर्जनम् / यदेतन्मनसो रूपं, तद्बाह्यं विद्धि नेतरत् // 4-24 // न ह्यान्तरमनसि हेयोपादेयाध्यवसायो भवति, भावमनस आत्मपरिणामरूपत्वात्, तच्छुद्धस्वरूपस्य माध्यस्थ्यैकविग्रहत्वात् / एवञ्च यद् बाह्यम्, तन्न स्वरूपम्, घटादिवत् / अतः स्वरूपमात्रानुसन्धानप्राप्यपरमसौख्यलिप्सुना सर्वपरद्रव्याद् व्यावृत्त्य माध्यस्थ्यमास्थेयम् / एतदपि स्वरूपचिन्तनेन शक्यमित्याह 44

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142