Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 82
________________ महोपनिषद् |ER अध्यात्यदर्शना उक्तञ्च - मदीयं यन्न तद् भिन्नं, भिन्नं तन्न मदीयकम् - इति (आत्मदर्शनगीतायाम् ) / अपि च को बन्धोऽस्यात्मनि स्थितः ?, तत्त्वानुभूतेस्तद्विरहदशिनस्तदभावादेव नास्त्यसाविति भावः, उक्तञ्च - श्रुत्वा मत्वा मुहुः स्मृत्वा साक्षादनुभवन्ति ये / तत्त्वं न बन्धधीस्तेषा-मात्माऽबद्धः प्रकाशते - इति (अध्यात्मसारे) / इति भावानुरूपेण व्यवहारेण - विमुक्तदेहाभिमानतया परमतितिक्षासचिवेन परीषहोपसर्गविषहनेन, मुच्यते - यद्देहस्यापकाराय तज्जीवस्योपकारकम् - (इष्टोपदेशे) इतिनीत्या परमकल्याणभाग् भवति / अतोऽपनेयो देहाभिमानः, यतः नाहं मांसं न चास्थीनि, देहादन्यः परोऽस्म्यहम् / इति निश्चयवानन्तः, क्षीणाविद्यो विमुच्यते // 4-127 // देहात्मबुद्धिलक्षणाऽविद्यैव भवः, अतस्तत्क्षये तद्विरह उपपन्न एवेति / न च निश्चयमात्रस्य मोक्षहेतुत्वे समस्तचरणानुष्ठानकदम्बकस्य वैयापत्तिरिति वाच्यम्, तात्त्विकस्य तन्निश्चयस्य तत्प्रवर्तकत्वनियमात्, कथञ्चित्तदनतिरिक्तत्वाच्च, अत एवागमः - जं सम्मं ति पासहा तं मोणं ति पासहा - इति (आचाराने) / एवञ्चोक्तनिश्चयस्यापि तत्प्रवर्त्तनद्वारेणैव मुक्तिहेतुत्वमिति सर्वमवदातम् / एतेन चरणालसानां देहाभिमानमुक्तत्वाभिमानो दम्भमात्रमित्यावेदितम् / अतः

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142