Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद अध्यात्मदर्शना तदितरस्यैतत्कथने प्रत्युताविद्यावृद्ध्यापत्तेः / एषैव गुरोः प्राज्ञता यत्स्थानदेशकत्वम्, दारुणविपाकत्वादितरस्य, तदाह - यद् भाषितं मुनीन्द्रैः पापं खलु देशना परस्थाने / उन्मार्गनयनमेवं भवग्रहणे दारुणविपाकम् / / हितमपि वायोरौषधमहितं तच्छ्लेष्मणो यथात्यन्तम् / सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति // - इति (षोडशके)। सर्वोऽप्ययं योगमार्गो विरागैकमलोऽतस्तमेवोत्पादयन्नाह न जायते न म्रियते, क्वचित्किञ्चित्कदाचन / परमार्थेन विप्रेन्द्र !, मिथ्या सर्वं तु दृश्यते // 5-165 // लक्ष्यमाणानां जन्मादीनां परमार्थत आविर्भावादिमात्रत्वात्तन्मिथ्यात्वं प्रत्येयम् / तथा च तत्तत्पर्यायप्रादुर्भावतिरोभावावेव सञ्जायेते, असदुत्पादेतरविनाशासम्भवात्, यदुक्तम् - णासओ विज्जए भावो, णाभावो विज्जए सओ - इति / अत आविर्भावतिरोभावमात्रपर्यवसितयोर्जन्ममरणयोहर्षाद्यनुभवनं मौढ्यम् / न हि कश्चिदबालो रत्नतिरोभावमात्रेण शोचते, तत्प्रादुर्भावमात्रेण वा प्रमोदमुपयाति, तत्सत्ताविशेषविरहात् / एवं मनुष्यादितत्तत्पर्यायप्रादुर्भावादावप्यात्मसत्ताऽविशेष एवेति तत्र हर्षादिकरणमयुक्तम् / समानैव घटनाऽऽविर्भावत्वादिना गृहीता सती, जन्मत्वादिनोपलब्धा तु मिथ्येत्यत्र निष्कर्षः / तस्मात् 105

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142