Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 125
________________ महोपनिषद् अध्यात्मदर्शना 萬萬萬萬萬萬萬萬萬葛葛魯魯魯灣讀過萬萬萬 अथ महायोगीश्रीआनन्दघनरचितकतिपयपद्यानां संस्कृतपद्यानुवादः // पद्यरत्नम्-३८ // विधत्ते तुलनां चित्तं, नागरेण नटेन मे / त्रोटिता तुलना तेन, सर्वेणाप्यपरेण तु // 1 // लोकलज्जां न वेत्त्येतत्, कुलमुद्रां च तत्यजे / हसति वञ्चयित्वाऽहो, नात्मानं विवृणोत्यपि // 2 // मुग्धां वार्ता करोत्यत्र, मातापित्रादिको जनः / सत्सङ्गं न त्यजत्येतद्रसास्वादैकलोलुपः // 3 / / उपालम्भस्तु कोऽन्यस्य ?, नैतच्चक्रे न चौरताम् / कक्षाबन्धस्तु नृत्येन, निर्वहेद् नापरेण यत् // 4 // (उपजाति) ज्ञानोदधि सम्परिमथ्य चाप्तं, प्रेमामृतं सम्पिबति मदात्मा / स चन्द्रमौलिः परिमोदते तं, समीक्षते दृष्टिसुचक्रवाकी / / 5 / / // पद्मरत्नम् - 39 // तृष्णैषा कर्मसेनेव, शस्त्री तीक्ष्णकटाक्षतः / यत्प्रहारस्य लेशोऽपि, स्यादात्मप्राणहारकः // 1 / / गणयति जरां नैषा, लोकलज्जां न पश्यति / वञ्चितोऽखिललोकोऽयं, वञ्चनापरयाऽनया // 2 / / 120

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142