Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना लज्जा-भयप्रायाः - इति (प्रशमरतौ) अथैवमपि प्राज्ञ इत्ययुक्तमुक्तमिह, तथाविधक्रियाप्रवृत्तानां पशुप्रायत्वोक्तावेवौचित्यात्, प्राज्ञस्य तन्निवृत्तिनियमात्, तत्त्वादेवेति चेत् ? सत्यम्, तथापि यस्यासादितज्ञानावरणक्षयोपशमतयाऽधीतबहुशास्त्रस्यापि मोहनीयोदयप्राबल्यात् तदनिवृत्तिः, तमधिकृत्योक्तव्यपदेश इति न कश्चिद्दोषः / नयान्तरविचारणायां तु तत्प्राज्ञत्वमेव न भवति, तत्फलशून्यतया वस्तुतो वराकत्वात्तस्य, तन्निवृत्तमुनीनामेव मुख्यप्राज्ञत्वोपपत्तेश्च, उक्तञ्च - कुथितकुणपगन्धं योषितां योनिरन्ध्र, कृमिकुलशतपूर्ण निर्झरत्क्षारवारि। त्यजति मुनिनिकायः क्षीणजन्मप्रबन्धः, भजति मदनवीरप्रेरितोऽङ्गी वराक: - इति / सोऽयं मोहविलासः, यतस्तज्ज्ञस्यापि तदनिवृत्तिरित्यत्र तात्पर्यम्, तदुक्तम् - अहो मोहो महामल्लो जेण अम्हारिसा वि हु। जाणता वि अणिच्चत्तं विरमंतो ण खणंपि हु - इति (इन्द्रियपराजये)। अतो दृढभावनाभ्यासाद्विरक्तव्यं सर्वविषयविसरात्, तन्मुक्तेरेव मुक्तिरूपत्वादित्याह चिच्चैत्यकलितो बन्धः, तन्मुक्तौ मुक्तिरुच्यते / चिदचैत्या किलात्मेति, सर्वसिद्धान्तसङ्ग्रहः // 6-77 // चैतन्यस्य साक्षितामात्रसमालम्बितया विषयसान्निध्येऽपि तदाकाराऽपरिणतत्वेन तन्मुक्तिर्मुक्तिः, चैतन्यविशुद्धिस्वरूपत्वात्तस्याः / अत एवोक्तपरिणतिर्बन्धः, मुक्तिविपर्यासलक्षणत्वात्तस्य / परिशुद्धमात्मस्वरूपं हि मोक्षः,

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142