Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद अध्यात्मदर्शना च / तन्नास्था भवति विदुषोऽन्यतरेऽपि, उक्तञ्च - गन्धर्वनगरादीनामम्बरे डम्बरो यथा / तथा संयोगजः सर्वो विलासो वितथाकृतिः - इति (अध्यात्मसारे) / ततश्च धनदारेषु वृद्धेषु, दुःखयुक्तं न तुष्टता / वृद्धायां मोहमायायां, कः समाश्वासवानिह ? // 5-168 // व्यवहारतः कथञ्चित् सदपि धनादि वृद्ध सदात्ममौढ्यवृद्ध्यर्थमेव भवतीति विदानस्य विदस्तदृद्धावपि का तुष्टिः ? आत्महानिमेवोत्पश्यतो नास्य तुष्टिरुदेतीत्याशयः, तदाह - यथा शोफस्य पुष्टत्वं यथा वा वध्यमण्डनम् / तथा जानन् भवोन्माद-मात्मतृप्तो भवेन्मुनिः - इति (ज्ञानसारे) / इत्थञ्च / यैरेव जायते रागो, मूर्खस्याधिकतां गतैः / तैरेव भागैः प्राज्ञस्य, विराग उपजायते // 5-169 // तेषु शोफादिसादृश्यदर्शित्वात्तस्येत्याशयः / एवमानुषङ्गिकमभिधाय पुनरपि प्रक्रान्ताय सङ्कल्पविलयायैवोपदेष्टि भावनाभावमात्रेण, सङ्कल्पः क्षीयते स्वयम् / सङ्कल्पेनैव सङ्कल्पं, मनसैव मनो मुने ! // 5-183 // FEFFFFFFFFFFFFFFFFER 107

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142