Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना तदुच्छेदस्यैव वस्तुतो मोक्षरूपत्वात्, उक्तञ्च -वासनाप्रक्षयो मोक्षः- इति (विवेकचूडामणौ)। एतदेव व्यक्तमप्याह भोगेच्छामात्रको बन्ध-स्तत्त्यागो मोक्ष उच्यते / मनसोऽभ्युदयो नाशो, मनोनाशो महोदयः // 5-97 // तद्धेतुभावात् / मनसोऽभ्युदयो हि सार्थेतरतत्तत्सङ्कल्पविकल्पप्राज्यसाम्राज्यम्, तच्च स्वरूपस्थितिप्रच्यावकतयाऽऽत्मविनाश एव, कथञ्चित्तद्विच्युतेरेवात्ममृत्यूपमत्वात्, अत एव वदन्ति-जीवो जीवति न प्राणै-विना तैरेव जीवति / इदं चित्रं चरित्रं के, हन्त ! पर्यनुयुञ्जताम् - इति (अध्यात्मसारे)। तथा चेन्द्रियादिद्रव्यप्राणवियुता ज्ञानादिभावप्राणमात्रकृतानुसन्धानैवात्मदशा परमार्थतस्तज्जीवनम्, अविशुद्धतद्गोचरतद्व्यपदेशानौचित्यात्, असंव्यवहार्यत्वात् / अयम्भावः - यथा हि पङ्काद्यत्यन्तमलिनं पानीयं तद्व्यपदेशानहम्, पानस्नानादिव्यवहारानुपयोगितया वस्तुतस्तत्पानीयत्वस्यैवाभावात्, एवं सङ्कल्पविकल्पादिकलुषिततया स्वरूपभ्रंशविडम्बनाविकृतमात्मस्वरूपमपि निश्चयतोऽनात्मरूपम्, भावप्राणविकलत्वात्, उक्तञ्च - अजीवा जन्मिनः शुद्ध - भावप्राणव्यपेक्षया / सिद्धाश्च निर्मलज्ञाना द्रव्यप्राणव्यपेक्षया - इति (अध्यात्मसारे)। एवञ्च सङ्कल्पविनाश एव स्वरूपसाम्राज्यस्फातिरिति सूक्तम् - मनसोऽभ्युदयो नाशो मनोनाशो महोदयः - इति / सङ्कल्पयुतस्तु नैवात्मपदाभिधेय इत्यवधारयति ccccceeeeeEEEEEEEEEEE

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142