Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 87
________________ महोपनिषद् | अध्यालदर्शना 萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬鲁鲁 मरालोपमात्मोपयोगानुगमः, एतस्मादपरो मोहः - मौर्यमज्ञानमिति यावत्, न भूतो न भविष्यति, त्रिकालेऽपि चैतस्यैव महामोहत्वात्, अमूढतमस्येदृगसमञ्जसायोगित्वादिति भावः / अथ नास्माकं स्वरूपपरिभ्रंश एव, तत्स्थितिपूर्वकत्वात्तस्य, तस्याश्च नः प्रति स्वप्नगतस्वप्नोपमत्वादिति चेत् ? अत्राह अर्थादर्थान्तरं चित्ते, याति मध्ये तु या स्थितिः / सा ध्वस्तमननाकारा, स्वरूपस्थितिरुच्यते // 5-5 // उक्तावकाशस्यैव स्वरूपस्थितिपर्यायत्वात्, चित्तनिष्क्रियताया एव मुक्तिसक्रियताऽनन्तरत्वात्, अन्वाह - तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति / न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति - इति (अष्टावक्रगीतायाम् ) / विचारोपरम एव विमुक्त्यारम्भ इति तात्पर्यम् / एतदेव व्यक्तमप्याह __संशान्तसर्वसङ्कल्पा, या शिलावदवस्थितिः / जाग्रन्निद्राविनिर्मुक्ता, सा स्वरूपस्थितिः परा // 5-6 // उवओग-लक्खणो जीवो - इत्युक्तेर्यद्गोचर उपयोगः, तत्स्थितत्वमात्मनः प्रत्येयम्, तथा च यदा शब्दादि

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142