Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 85
________________ महोपनिषद् अध्यात्मदर्शना भाषित्वायोगात् / एवमेव पद्मतन्तुप्रयुक्ताद्रिबन्धनौपम्यमप्यत्र सङ्गतिमङ्गति, पर्वतापेक्षयाऽतितुच्छत्वात् पद्मतन्तूनाम्, न त्वतितुच्छानामपि तेषामत्यन्ताभावो भवतीति भावनीयम् / / पर्यवसितमाह - तदिदं तृणमात्रं जगत्त्रयं वज्रतां यातम्, अविद्याऽऽवृतानां सत्त्वानामशक्योच्छेदत्वात् संसारस्य, भवति ह्यन्धानां नखच्छेद्यमपि वज्रच्छेद्यमच्छेद्यं वेति निपुणं निभालनीयम् / ध्यान्ध्यमेवैतदपाकर्तुमाह अथापरं प्रवक्ष्यामि, शृणु तात यथायथम् / / अज्ञानभूः सप्तपदा, ज्ञभूः सप्तपदैव हि // 5-1 // यथातथमित्यत्र पाठान्तरम्, युक्ततरं च तत् / भू:- भूमिका, अविद्यातीव्रादिभावप्रसूतसत्त्वदशाविशेष इति भावः / सा चाज्ञानरूपा ज्ञानरूपा च सप्तविधेति यदुक्तम्, तत्स्थूलभेदापेक्षयेति स्पष्टयन्नाह पदान्तराण्यसङ्ख्यानि, प्रभवन्त्यन्यथैतयोः / स्वरूपावस्थितिर्मुक्ति-स्तभ्रंशोऽहन्त्ववेदनम् // 5-2 // पदेत्यादि, असङ्ख्यत्वात्सङ्क्लेशविशुद्धिस्थानानाम्। यत्तु चरमं विशुद्धिस्थानम्, तत्राविद्यात्यन्तक्षययोगेन स्वरूपमात्रसत्तेति तामधिकृत्याह - स्वरूपेत्यादि / तदतिरिक्तत्वे मुक्तेः स्वसम्बन्धित्वाभावप्रसङ्गान्मुख्यमुक्तेरेवानुपपत्तिरिति विचारणीयम् /

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142