Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 93
________________ महोपनिषद् अध्यात्मदर्शना यदल्पकालानुभूतमप्यल्पवचसा वर्णयितुमशक्यम्, दृढवासनाधानयुक्ततया चिरकालानुवृत्तिश्च, एवं जाग्रदिवोदितः स्वप्नः स्वप्नजाग्रत् / परिकल्पयति हि चिरतरं कालं यावद् दृढपापवासनो भवाभिनन्दी जीवोऽल्पकालमप्यासेवितं वृजिनम्, स्तोककालमनुभूतोऽन्यतरविपर्यासो वा / एवञ्च परमार्थतोऽस्य तत्स्मृत्यनुगतः समस्तोऽपि कालो वृजिनकाल एव, विपर्यासकाल एव वा, एवञ्च नासौ प्रतिबुद्धः, अपि तु तत्स्वप्न एव जागर्त्यद्यापीति स्वप्नजाग्रत् / जागरदशायामेव / स्वप्नायत एवैतद्भूमिस्थित इति हृदयम् / यस्यां तूक्त-षडवस्थानामप्यभावः, निबिडाज्ञानावरणावृततयाऽजीवप्राया च स्थितिर्जीवस्य, भवति च यस्यामेष्यत्कष्टप्रतिभानं सा चरमा सुषुप्तिभूः / / अथ निबिडाज्ञानभावे भविष्यद्दुःखबोधलक्षणमतिशयि ज्ञानमेव न घटाकोटिमाटीकते, तद्भावे च निबिडाज्ञानम्, इति चेत् ? सत्यम्, अत एव नैतदवध्याद्यतिशयि ज्ञानम्, अपि तु मा भून्ममेषदपि कष्टमिति देहमू प्रसूतं दुःखकल्पनाकलुषितं साध्वससातत्यमेव, वस्तुतो भयस्याप्यज्ञानप्रकारत्वात्, ज्ञानिनस्तद्भावात्, उक्तञ्च - न गोप्यं क्वापि नारोप्यं, हेयं देयं च न क्वचित् / क्व भयेन मुनेः स्थेयं, ज्ञेयं ज्ञानेन पश्यतः - इति (ज्ञानसारे) / तस्यामवस्थायाम् - सुषुप्तिलक्षणायाम्, जगत् - अभिन्नग्रन्थिमिथ्यादृष्टिसत्त्वसमूहात्मकं विश्वम्, अन्तस्तमसि - भावान्धकारे निबिडतमाज्ञान इति यावत्, लीयते - तथादीर्घभवस्थिति-कर्मगौरवादिनिबन्धनेन निमज्जति, तथाविधनिबन्धनस्य तत्पर्यवसाननियमात् / उपसंहरति

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142