Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् म अध्यात्मदर्शना अहम्, इदम्, मम - इति / स प्रत्ययः जाग्रत्स्थितिः / अस्य प्राक्तनभूमिकायामभावः, अस्याञ्चोद्भवः / अयमेव पुष्टिमुपयातस्तृतीयभूमिकायामवतरतीत्याह अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः / पीवरः प्रत्ययः प्रोक्तो, महाजाग्रदिति स्फुटम् // 5-13 // अयमित्याद्युल्लेखः स्वरूपव्यतिरिक्तवस्तुगोचरो विज्ञेयः, अन्यथाऽस्या अज्ञानक्षितित्वक्षतेः, समाध्यनुप्रवेशेन ज्ञानोर्वरात्वयोगात् / जन्मान्तरोदितत्वोक्ताविदं तात्पर्यम् - अनादिभवाभ्यासस्वभ्यस्तो ह्ययं परव्यतिकरविषयो विकल्पविसर इति / एतत्त्वत्र चिन्त्यम् - जातमात्रस्याद्यभूमिर्बालस्य, ततोऽप्युक्तप्रत्ययोदयतो द्वितीयभूमिकायोगः, तदनन्तरं च जन्मान्तरसंस्कारप्रबोधवशात्तत्पीवरत्वयोगतो तृतीयावतारः, इतिप्रक्रियायां गर्भस्थस्यापि शिशोस्तत्तच्छुभाशुभाध्यवसायतः स्वर्गनरकादिगमनमागमोदितं न सङ्गच्छेत्, न चाप्रमाणमेव तत्प्रतिपादक आगमः, अत इष्टैव नस्तदसङ्गतिरिति वाच्यम्, तादृशशिशोरध्यवसायशून्यत्वे भारताधुदिताया अभिमन्युचक्रव्यूहाधीत्या अप्यसङ्गतत्वापत्तेः / न च गर्भस्थस्याप्याद्यसमयमधिकृत्याद्यभूमिका सङ्गमनीयेति वाच्यम्, वस्तुतो भवद्वयान्तरालेऽप्यनादिसंसारवासनानुभावेन तद्विकारविमुक्तिविरहात्, तद्भावे च मुक्तप्रत्यागतिप्रसक्तिध्रौव्यमपि च प्रागुक्तमभिसन्धेयमिति दिक् / तुर्यामाह

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142