________________ महोपनिषद् | अध्यालदर्शना 萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬鲁鲁 मरालोपमात्मोपयोगानुगमः, एतस्मादपरो मोहः - मौर्यमज्ञानमिति यावत्, न भूतो न भविष्यति, त्रिकालेऽपि चैतस्यैव महामोहत्वात्, अमूढतमस्येदृगसमञ्जसायोगित्वादिति भावः / अथ नास्माकं स्वरूपपरिभ्रंश एव, तत्स्थितिपूर्वकत्वात्तस्य, तस्याश्च नः प्रति स्वप्नगतस्वप्नोपमत्वादिति चेत् ? अत्राह अर्थादर्थान्तरं चित्ते, याति मध्ये तु या स्थितिः / सा ध्वस्तमननाकारा, स्वरूपस्थितिरुच्यते // 5-5 // उक्तावकाशस्यैव स्वरूपस्थितिपर्यायत्वात्, चित्तनिष्क्रियताया एव मुक्तिसक्रियताऽनन्तरत्वात्, अन्वाह - तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति / न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति - इति (अष्टावक्रगीतायाम् ) / विचारोपरम एव विमुक्त्यारम्भ इति तात्पर्यम् / एतदेव व्यक्तमप्याह __संशान्तसर्वसङ्कल्पा, या शिलावदवस्थितिः / जाग्रन्निद्राविनिर्मुक्ता, सा स्वरूपस्थितिः परा // 5-6 // उवओग-लक्खणो जीवो - इत्युक्तेर्यद्गोचर उपयोगः, तत्स्थितत्वमात्मनः प्रत्येयम्, तथा च यदा शब्दादि