SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मका दर्शना 000000000000033908 अपि च परपरिणतिरेव संसारः, अतस्तदपगमे मोक्ष एवावशिष्येतेति न किञ्चिदनुपपन्नम्। तभ्रंशः - स्वरूपावस्थानावधिक: प्रपात:, अहन्त्ववेदनम्, तद्धेतुत्वात्तदात्मकत्वाच्च तस्य, अहङ्कारोदये हि प्रभवन्ति सर्वेऽपि कषायाः, ततोऽपि परपरिणतिप्रकर्षः, तद्भावे च स्वभावसम्भ्रंश एवेति, अत एवोदितम् - यदा नाहं तदा मोक्षो, यदाऽहं बन्धनं तदा - इति (अष्टावक्रगीतायाम् ) / तस्मात् शुद्धसन्मात्रसंवित्तेः, स्वरूपान्न चलन्ति ये / रागद्वेषादयो भावा-स्तेषां नाज्ञत्वसम्भवः // 5-3 // स्वरूपविचलनमेव रागादि, अतस्तदभावे तदभाव उपपन्न एव / एवं चिच्चिन्तामण्यात्मकात्मस्वभावैकसम्प्रतिष्ठितस्याज्ञत्वासम्भवोऽपि गम्यत एव, सुधासर:सन्निमज्जितस्य धर्मजलासम्भववत् / अपि च स्वभावविच्युतिरेव तत्त्वतोऽज्ञानमित्यस्य तदभावः प्रत्येयः, एतदेव साक्षादाचष्टे यः स्वरूपपरिभ्रंशश्चेत्यार्थ चितिमज्जनम् / एतस्मादपरो मोहो, न भूतो न भविष्यति // 5-4 // यः स्वरूपपरिभ्रंशः - परमानन्दविच्युतिः, एतदेव स्पष्टतरमाह- चेत्यार्थे चितिमज्जनम् - विष्टोपमविषयसार्थे 10000000097795902040330000
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy