Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना 0000000000 एकत्वमनुपश्यतः (ईशावास्योपनिषदि) - इत्युपनिषदुपनिषण्णः प्रतिपाद्यः, भेदवासनाम् - कर्मकृतजीवपार्थक्यगोचरवास्तवमनीषाम्, त्यज - आत्मवत्सर्वभूतानि पश्यन् भिक्षुश्चरेन्महीम् - (नारदपरिव्राजकोपनिषदि) इत्युपदेशतात्पर्यपरिणते: परिहर, पुद्गलकृतमुच्चावचादिभेदं य आत्मानमधिकृत्य पश्यति, तस्यैवोत्तिष्ठति जीवभेदमतिः, यस्तु शरीरगोचरत्वेनैव तं पश्यति, कस्तस्य भेदबुद्ध्युदयः, शुद्धनिश्चयतः सर्वेषामप्यात्मनामनादिशुद्धतयाऽभिन्नत्वात्, न चैवं पुरुषाद्वैतवादप्रसङ्गः, तुल्यतायाऽभिन्नव्यपदेशनियामकत्वस्य लोकसिद्धत्वात्, तदिदमुदितम् - नृनारकादिपर्यायैरप्युत्पन्नविनश्वरैः / भिन्नै हाति नैकत्वमात्मद्रव्यं सदान्वयि / / कर्मणस्ते हि पर्याया नात्मनः शुद्धसाक्षिणः / कर्म क्रियास्वभावं यदात्मा तु ज्ञस्वभाववान् - इति (अध्यात्मसारे)। ततः - उक्तनीत्या सर्वकुवासनाविधूननं विधाय, भावाभावौ त्यक्त्वा, भावाभावगोचरभावनाभियोगलक्षणं हाठिकयोगं परित्यज्येत्यर्थः, तस्याप्याग्रहदुःखकलङ्किततया स्वरूपसंस्थितिसौख्यशत्रुत्वात्, अन्वाह - भावस्य भावकः कश्चिन्, न किञ्चिद्भावकोऽपरः / उभयाभावकः कश्चि-देवमेव निराकुलः - इति (अष्टावक्रगीतायाम् ) / पर्यवसितमाह - निर्विकल्पः, भावाभावमात्रगोचरसङ्कल्पस्याप्यभावेऽवशिष्टविकल्पानां स्वतः एव निर्गमनात्, सति हि धर्मिणि धर्माश्चिन्त्यन्त इतिन्यायात्, एवंविधस्त्वं सुखी भव / धर्मिधर्मगोचरस्वकीयत्वादिचिन्ताया एव सुखाऽऽवारकतया तद्विगमे तदाविष्कारस्यैवावशिष्टत्वात् / एनमेव चिन्ताविगमं स्फुटतरं लक्षयति eeeeeeeeeeeeeeeeeeeee 1994370

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142