Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 76
________________ महोपनिषद् अध्यात्मदर्शना 多變變變變變變變變變變變變變變變變變變變變 तृष्णाग्राहगृहीतानां, संसारार्णवपातिनाम् / आवत्त॑रुह्यमानानां, दूरं स्वमन एव नौः // 4-106 // स्वावलम्बितशाखोच्छेदनवत्तैरुक्तपोतविनाशनात् / यदि हि प्रशस्तमनसाऽप्रशस्ततन्निग्रहो न क्रियते, तदाऽप्रशस्तं तन्निग्रहं कृत्वाऽऽत्माऽनर्थं विधत्ते, अर्धराज्यहरं मित्रं यो न हन्यात् स हन्यते - इति न्यायात्, तस्मात् मनसैव मनश्छित्त्वा, पाशं परमबन्धनम् / भवादुत्तारयाऽऽत्मानं, नासावन्येन तार्यते // 4-107 // पोतान्तरविरहात्, अत एवाभिहितम् - मन एव मनुष्याणां कारणं बन्धमोक्षयोः / बन्धाय विषयासक्तं मुक्त्यै निविषयं स्मृतम् - इति ( मैत्रायण्युपनिषदि) / ननु निविषयतैव मनसः कथं साध्येत्यत्राह भोगैकवासनां त्यक्त्वा, त्यज त्वं भेदवासनाम् / भावाभावौ ततस्त्यक्त्वा, निर्विकल्पः सुखी भव // 4-109 // भोगैकवासनाम् - मदीया मत्सुखहेतवो वा भोगा इति सुदीर्घभवाभ्यस्ताविद्याम्, त्यक्त्वा - णीवारे व ण लीयेज्जा (सूत्रकृताले) इत्यागमावगमेन सर्वथाऽपि विहाय, त्वम् - यस्मिन् सर्वभूतान्यात्मैवाऽभूद् विजानतः / तत्र को मोहः कः शोक

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142