Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना विकल्पनिरोधतः प्रशमसामग्र्ययोगत इहैव मुक्तिदशानुभूतिरिति न किञ्चिदनुपपन्नम्, तथा चोक्तम् - सर्वजातीयसङ्कल्पविकल्पस्य निरोधतः / आत्मशान्तिः भवेत्पूर्णा नान्यथा कोटियत्नतः - इति ( अध्यात्मगीतायाम् ) / ननु तपोरूपतोक्तिस्तु चाञ्चल्यविकलस्य मनसो न सङ्गतिमङ्गति, अनशनादिरूपत्वात्तस्येति चेत् ? अनशनाद्यपि कथं तप इत्युच्यताम्, निर्जराप्रयोजकत्वादिति चेत् ? तुल्यमेतदन्यत्र, निगृहीतमनसस्तदितरापेक्षयाऽसङ्ख्यगुणनिर्जरायोगित्वात्, तस्याञ्च तन्मनोनिग्रह एव हेतुरिति भावनीयम् / अपि चेच्छानिरोधस्तप इत्यागमविदः, स च परमार्थतो मनोनिरोध एव, तदतिरिक्तच्छाया अभावात्, अतस्तपोरूपताऽस्य प्रत्येया। अथ मनोनिरोधोऽपि केन करणेन कर्त्तव्य इत्यत्राह मन एव समर्थं हि, मनसो दृढनिग्रहे। अराजः कः समर्थस्स्याद्राज्ञो निग्रहकर्मणि ? // 4-105 // द्विविधं ह्यत्र मनः, प्रशस्तमप्रशस्तं च / तयोः प्रशस्तं जिनवचनपरिशीलनतोऽहिंसाद्यनुगुणं मनः / इतरस्तु हिंसाद्यनुपाति / प्रशस्तमनसाऽप्रशस्ततन्निरोधः कर्त्तव्यः, कण्टकन्यायात् / ततोऽपि यथाऽपनीतकण्टकतया कृतकार्यत्वेन गृहीतकण्टकपरिहारः, एवं प्रशस्तमन:परिहारोऽपि स्वयमेव भवति / एवञ्च मन एवावारपारः, निमज्जननिबन्धनत्वात्, मन एव तरी, सन्तरणसाधनत्वात्, दुर्लभा तु साऽनिगृहीतमनसामित्याह 73

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142