Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 65
________________ महोपनिषद् अध्यात्मदर्शना अवश्यमेतदेवमेष्टव्यम्, आत्मविभुत्ववादेऽसंसारत्वादिबहुदोषानुषङ्गात्, सर्वगतस्य परलोकगमनरूपमुख्यसंसारपदार्थानुपपत्तेः, कल्पितता तु तस्य स्यात्, सा चानुभवादिविरुद्धतयाऽनिष्टा / अपि चैवं सर्वोऽपि मोक्षोपदेशो वितथस्स्यात्, संसारस्यावास्तवतया तस्य हेयोपादेयकोट्यतीतत्वात् / तदिदमभिहितम् - विभुत्वेन च संसार: कल्पितः स्यादसंशयम् - इति (अध्यात्मसारे)। उक्तप्रतिपक्षमाह - अज्ञानेत्यादि / न ह्यन्धेनानीक्षणाद् भानोरभावः, एवं नाज्ञानोपहतान्तश्चक्षुषाऽनवलोकनात्सर्वगतसच्चिदानन्दस्य विरहः, परमार्थतस्तदात्मन्यपि तदभावाभावादिति भावनीयम् / चक्षुरेवैतत् संस्तुवन्नाह प्रज्ञानमेव तद् ब्रह्म, सत्यप्रज्ञानलक्षणम् / एवं ब्रह्मपरिज्ञाना-देव मर्योऽमृतो भवेत् // 4-81 // तत् - चक्षुरुपमयाऽनन्तरमुद्गीतमाहात्म्यम्, प्रज्ञानमेव - अशेषकालुष्यपरिहारेण प्रकर्षकाष्ठागतं ज्ञानमेव, ब्रह्म - आत्मस्वरूपम्, भूतवैधोपलब्धेः, तदुक्तम् - वैधयं यत्र तद् भिन्नं, पृथिव्या गगनं यथा / ज्ञस्वभावोऽज्ञकात्तस्माद् भिन्नोऽस्मि पुद्गलादहम् - इति (शमोपनिषदि)। एतदेवावधारयति हेतुगर्भविशेषणात् - सत्यप्रज्ञानलक्षणम् - इति,

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142