Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् | अध्यात्मदर्शना सर्वगं सच्चिदानन्दं, ज्ञानचक्षुर्निरीक्षते / अज्ञानचक्षुर्नेक्षेत, भास्वन्तं भानुमन्धवत् // 4-80 // ज्ञानचक्षुः- साम्यसुधाञ्जनवितिमिरविमलबोधैकविलोचनः, सर्वगम् - अनवगम्याभावात्कृत्स्नयायिनम्, सच्चिदानन्दम् - सज्ञानप्रमोदात्मकमात्मस्वरूपम्, निरीक्षते - निपुणं निभालयति / ननु मुख्यवृत्त्या सर्वगाम्येवाऽऽत्मा, विभुत्वेन तस्य विश्वव्याप्तत्वात्, अतोऽवगममधिकृत्य तत्सङ्गमनमयुक्तमिति चेत् ? न, उपनिषत्कृताऽपि सच्चिदानन्दस्य विशेषणत्वेनैव सर्वगत्वस्योक्तत्वात् / तत्र केवलज्ञानस्यागम्यत्वविरहात्सञ्ज्ञानस्य सर्वगामिता, सर्वद्रव्यपर्यायविषयीकरणात्, सर्वद्रव्यपर्यायेषु केवलस्य - इति वचनात् / एवमानन्दस्यापि सर्वगत्वम्, ज्ञानचक्षुषो यत्किञ्चिदालम्बनस्यापि तत्त्वेन परिणमनात्, सुखस्य विरागमूलत्वात्, तत्त्वदर्शनस्य च तत्फलत्वात्, तथा च पारमर्षम् - दिटेहिं णिव्वेयं गच्छेज्जा - इति / युक्तञ्चैतत्, परमार्थतो जगति तद्वस्तुन एवाभावात्, यत् पीडालम्बनत्वेन गृहीतुं योग्यं स्यान्महात्मनामिति, उक्तञ्च - दुःखं दुष्कृतसङ्क्षयाय महतां, क्षान्त्यै पदं वैरिणः, कायस्याशुचिता विरागपदवी संवेगहेतुर्जरा / सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्प्रीतये, सम्पद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ? इति /

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142