Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 62
________________ महोपनिषद् अध्यात्मदर्शना फलत्वात्, तस्य च गुरुपारतन्त्र्यात्मकतदुपासनप्रकर्षजीवनतद्बहुमानात्मकतत्कृपामात्रलभ्यत्वात्, अत एवाभिहितम् - गुरुपारतंतं नाणं - इति ( पञ्चाशके) / एवमेव तत्त्वदर्शनम् - यथार्थवस्तुस्वरूपालोकनम्, तदपि गुरुकृपामन्तरेण दुर्लभम्, तद्विकलस्य सम्यग्दर्शनविकलतया मिथ्यानिध्यानैककर्थितत्वात्, तत्कदर्थितस्य च वस्तुमात्रे भ्रमानिवर्तनात्, सदसदविवेचनादि-दोषदुष्टत्वात्तदवगमस्य, तथा चार्षम् - सयसयविसेसणाओ भवहेऊ जहिच्छिओवलंभाओ / नाणफलाभावाओ मिच्छद्दिट्ठिस्स अन्नाणं - इति (विशेषावश्यकभाष्ये)। अथ गुरुकृपावैकल्यमेव सम्यग्दर्शनाभावेऽप्रयोजकमस्त्विति चेत् ? न, जलाभावस्यापि सागराभावेऽप्रयोजकत्वप्रसङ्गात्, तदेकसर्वस्वत्वात् सदृष्टेः, अत एवाविरतसम्यग्दृशोऽपि गुरुवैयावृत्यनियमोऽभिहितः, गुरुबहुमानोल्लासस्य तत्पर्यवसाननियमात्, तदुक्तम् - सुस्सूस धम्मराओ गुरुदेवाण जहसमाहीए / वेयावच्चे णियमो सम्मद्दिट्ठिस्स लिंगाइं - इति - (योगशतके) / अत एव गुरुकृपां विना सहजावस्था - सर्वोपाधिशून्यविशुद्धात्मदशाऽपि दुर्लभा, तत्त्वदर्शनविरहस्य तत्प्रतिबन्धकत्वात् / / ननु सर्वोपाधिशून्यत्वस्य सिद्धावस्थायामेव सम्भवाद् भवस्थस्य सर्वस्यापि तदसम्भवाद् भवस्यैव तत्प्रतिबन्धकत्वं वक्तुमुचितम्, न तु गुरुकृपाऽभावस्येति चेत् ? न, व्यवहारतस्तस्य मोक्ष एव सम्भवेऽपि निश्चयत इहापि तदसम्भवा

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142