Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 61
________________ महोपनिषद् अध्यात्म दर्शना समदर्शिनः - इति (भगवद्गीतायाम् ) / युक्तञ्चैतत् परमार्थतस्तथादर्शनस्यैव प्राज्ञलक्षणत्वात्, यदाह - विषमेऽपि समेक्षी यः स ज्ञानी स च पण्डितः - इति (अध्यात्मसारे) / एतदेव समर्थयति - स एव साक्षाद्विज्ञानी, तदितरेषां शुकपाठमात्रपरायणानां तत्त्वतस्तदनतिशयित्वात्, साम्यात्मकतत्फलविरहात् / किञ्च सः - परमसाम्यपीयूषपानपरितृप्तः, शिवः, तद्भावसामग्र्ययोगित्वात्, वैषम्योपशमस्यैव सर्वाशिवात्यन्तिकोपशमरूपत्वात् / अपि च स एव हरिः, हरति स्वदर्शनदानमात्रेणापि पापानीतितन्निरुक्तिसमन्वितत्वात् / तथा स एव विधिः, विशुद्धब्रह्मरूपस्य तत्रैव घटमानत्वात् / ननु च विषयतृष्णादिकलुषितस्य विषमगोचरसमदर्शनमेव दुर्घटम्, अतस्तदर्थं कि कर्त्तव्यमिति चेत् ? सद्गुरुसमुपासनमिति गृहाण, तदनुग्रहस्य सर्वार्थसिद्धिनिबन्धनत्वात्, तद्वाहुः - गुरुदेवयाहिं जायइ अणुग्गहो अहिगयस्स तो सिद्धी - इति (योगशतके) / एतदेव साक्षादाचष्टे दुर्लभो विषयत्यागो, दुर्लभं तत्त्वदर्शनम् / दुर्लभा सहजावस्था, सद्गुरोः करुणां विना // 4-77 // सद्गुरोः - गुरुगुणगरिमोपेतस्य धर्मचार्यस्य, करुणां विना - तदुपासनाभिव्यङ्ग्यतद्गोचरबहुमानप्रकर्षरूपां तत्कृपामन्तरेण, विषयत्यागः - बाह्याभ्यन्तरगोचरपरिहारः, दुर्लभः - कष्टप्राप्यः, तात्त्विकस्य तत्त्यागस्य सज्ञान

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142