Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना तच्छश्वत्त्वे तत्पारमार्थिकत्वप्रसक्तेः / तच्च जगत्यपि चेत्समानम्, तदा कस्तस्य स्वप्नादेविशेषः ?, स्वप्नस्याप्यन्यथाऽस्वप्नत्वप्रसङ्गान्न कोऽपि विशेष इत्याशयः, अभिहितञ्च-आयुर्वायुतरत्तरङ्गतरलं लग्नापदः सम्पदः, सर्वेऽपीन्द्रियगोचराश्च चटुलाः सन्ध्याभ्ररागादिवत् / मित्रस्त्रीस्वजनादिसङ्गमसुखं स्वप्नेन्द्रजालोपमं तत् किं वस्तु भवे भवेदिह मुदामालम्बनं यत् सताम् - इति (शान्तसुधारसे)। अथ सदसद्वाऽप्यस्तु जगत्, कस्तदास्थाकरणे दोष इति चेत् ? को नेति पृच्छ्यताम्, सर्वदोषनिलयसंसारहेतुत्वात्तस्य, रागादिनिदानत्वात्, कथञ्चित्तदात्मकत्वात्संसारस्येत्याह चित्तमेव हि संसारो, रागादिक्लेशदूषितम् / तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते // 4-66 // तत्प्रतिपक्षस्य मोक्षभावाभावे तस्यापि संसारत्वाभावप्रसङ्गात् / स चानिष्टः, तद्धेतुत्वेन रागादेस्तव्यपदेशभाक्त्वात्, तत्तद्धेतुत्वे चाविगानात्, यदाहुः- रागादयस्तु पाप्मानो भवभ्रमणकारणम् / न विवादोऽत्र कोऽप्यस्ति सर्वथा सर्वसम्मते - इति / अत एव पारमर्षम् - रागस्स दोसस्स य संखएण एगंतसोक्खं समुवेइ मोक्खं - इति (उत्तराध्ययने)। एतत्त्वत्रावधेयम् - यदि ह्यालयविज्ञानसन्तत्येकान्तवादाश्रयेण प्रकृततत्त्वमुरीक्रियते, तदान्वयिनमाधारभूतमात्मानं

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142