Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना A0000000000 तदधिगतेः परमगतेरनन्तरत्वात् / सर्वात्मकमिदं पदम्, त्रैलोक्यैकसारभूततया तद्व्यपदेशार्हत्वात् / अस्यैवावस्थान्तरस्य स्वरूपसौन्दर्यमाह उदितौदार्यसौन्दर्य-वैराग्यरसगर्भिणी / आनन्दस्यन्दिनी यैषा, समाधिरभिधीयते // 4-61 // उदितमौदार्यसौन्दर्यं यस्मिन् तद् - उदितौदार्यसौन्दर्यम्, कार्पण्यात्मकवैरूप्यापगमात्, एवंविधं यद् वैराग्यम् - स्वरूपस्नेहप्रयुक्तसमस्तसंसारगोचरनिःस्नेहभावः, तदेव रसः, परमपदप्रदतया सुवर्णसिद्ध्यादिरसवदद्भुतानुभावत्वात्, स गर्भे यस्याः सा - उदितौदार्यसौन्दर्यवैराग्यरसगर्भिणी, अत एवाऽऽनन्दस्यन्दिनी, अपगतकार्पण्यकष्टत्वान्निवृत्तपरप्रवृत्तिकत्वात् प्रवृत्तस्वरूपानुसन्धानत्वाच्च / यैषाऽवस्था, सा समाधिरभिधीयते, सम्यक्-सर्वविभावव्यावृत्ततया स्वभावमात्र उपयोगाधानलक्षणतल्लक्षणसमन्वयात् / तत्त्वमत्रत्यं विवेचितमस्माभिः समाधिसुधावृत्तौ सुधोपनिषदीति नात्र प्रतन्यते / नन्वनादिकालतः परद्रव्यप्रेमपाशबद्धस्य तद्वासनाविमोक्ष एव दुष्कर इति कथन्नामासौ तत्परिहारप्राप्यं समाधि प्राप्नुयादिति चेत् ? तत्स्वरूपपरिभावनसुलभेन तत्परिहारेणेति गृहाण / तदपि कथमिति चेत् ? अत्राह 333333333333333333

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142