Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना कोऽहं कथमिदं चेति, संसारमलमाततम् / प्रविचार्य प्रयत्नेन, प्राज्ञेन सह साधुना // 4-21 // असाधुसहितस्य तत्त्वचिन्ताया अप्यतत्त्वपर्यवसानात् / एतत्प्रविचारानन्तरमपि यत् कर्त्तव्यं तदाह नाकर्मसु नियोक्तव्यं, नानार्येण सहावसेत् / द्रष्टव्यः सर्वसंहर्ता, न मृत्युरवहेलया // 4-22 // नाकर्मसु नियोक्तव्यम्, तन्नियोगस्य सर्वापत्संयोगानतिरेकात्, एतदर्थमपि नानार्येण सहावसेत्, संसर्गजत्वाद् गुणदोषाणाम्, जीवस्य भावुकद्रव्यत्वात्, उक्तञ्च - भावुगदव्वं जीवो संसग्गीए गुणं च दोसं च पावइ - इति (पुष्पमालायाम् ) / सर्वसंहर्ता - चराचराखिलविश्वसंहारकर्ता, मृत्युरवहेलया न दृष्टव्यः, तदवज्ञायास्तदानन्त्यहेतुत्वात्, अत एवोच्यते - गृहीत इव केशेन मृत्युना धर्ममाचरेत् - इति / ननु च शूर एवावगणयति मृत्युम्, तृणं शूरस्य जीवितम् (चाणक्यनीतौ)- इत्युक्तेः, कातर एव बिभेत्यतः, तत्कि योगिना कातरेण भवितव्यमिति चेत् ? ओमित्युच्यते, तद्भयस्यैव तात्त्विकस्य तद्विमुक्तिनिदानत्वात्, तथा चागमः - माराभिसंकी मरणा पमुच्चइ - इति (आचाराड़े)। नन्वेवं मरणान्तोपसर्गागणना योगिनो नोपपद्यतेति चेत् ? न, |

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142