Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 43
________________ महोपनिषद् अध्यात्मदर्शना aaaaaaaaaaaaja तस्मान्नित्यमकर्ताऽह-मिति भावनयेद्धया / परमामृतनाम्नी सा, समतैवावशिष्यते // 4-16 // __ कर्तृत्वमतेरेवाहङ्कारोत्थितिः, तस्या अपि ममकारवासना, तया च साम्यविनिपातः शतमुखः, अतः कर्तृत्वमतिरेवात्माकर्तृत्वोरीकर्तृनिश्चयनयालम्बनेनापास्या, एवमेवापास्ताशेषपरपरिणामस्वभावसंस्थितिरूपपरमसाम्योदयात्, तच्च परमामृतरूपम्, मृत्य्वाद्यपायात्यन्तिकैकान्तिकौषधत्वात्, तत्सिद्धौ च आकृत्यैव विराजन्ते, मैत्र्यादिगुणवृत्तिभिः / समाः समरसाः सौम्य ! सततं साधुवृत्तयः // 4-19 // आकृत्यैव - आकारमात्रेणापि, विराजन्ते - साम्यसाम्राज्यसम्राट्शोभां बिभर्ति, तथाविधानां समाधिसाम्यसिद्धानां तन्मात्रस्यापि देशनातिशयित्वात् / विराजनहेत्वन्तरमाह - मैत्र्यादिगुणवृत्तिभिः - सत्त्वादिषु मैत्र्यादिभावनाविभावनैः, तदुक्तम् - अहवा आहेणं चिय भणियविहाणाओ चेव भावेज्जा / सत्ताइएसु मेत्ताइए गुणे परमसंविग्गो। सत्तेसु ताव मेत्ति, तहा पमोयं गुणाहिएसुं ति / करुणामज्झत्थत्ते किलिस्समाणाऽविणेएसु - इति (योगशतके), आभिरप्येते विराजन्ते, द्वेषादिकालुष्यस्यैवात्मशोभातिरोभावकत्वात्, ततश्च ते समाः, वैषम्यप्रयोजककालुष्यापगमात्, अत एव समरसाः, 2003233003339333

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142