________________ महोपनिषद् अध्यात्मदर्शना aaaaaaaaaaaaja तस्मान्नित्यमकर्ताऽह-मिति भावनयेद्धया / परमामृतनाम्नी सा, समतैवावशिष्यते // 4-16 // __ कर्तृत्वमतेरेवाहङ्कारोत्थितिः, तस्या अपि ममकारवासना, तया च साम्यविनिपातः शतमुखः, अतः कर्तृत्वमतिरेवात्माकर्तृत्वोरीकर्तृनिश्चयनयालम्बनेनापास्या, एवमेवापास्ताशेषपरपरिणामस्वभावसंस्थितिरूपपरमसाम्योदयात्, तच्च परमामृतरूपम्, मृत्य्वाद्यपायात्यन्तिकैकान्तिकौषधत्वात्, तत्सिद्धौ च आकृत्यैव विराजन्ते, मैत्र्यादिगुणवृत्तिभिः / समाः समरसाः सौम्य ! सततं साधुवृत्तयः // 4-19 // आकृत्यैव - आकारमात्रेणापि, विराजन्ते - साम्यसाम्राज्यसम्राट्शोभां बिभर्ति, तथाविधानां समाधिसाम्यसिद्धानां तन्मात्रस्यापि देशनातिशयित्वात् / विराजनहेत्वन्तरमाह - मैत्र्यादिगुणवृत्तिभिः - सत्त्वादिषु मैत्र्यादिभावनाविभावनैः, तदुक्तम् - अहवा आहेणं चिय भणियविहाणाओ चेव भावेज्जा / सत्ताइएसु मेत्ताइए गुणे परमसंविग्गो। सत्तेसु ताव मेत्ति, तहा पमोयं गुणाहिएसुं ति / करुणामज्झत्थत्ते किलिस्समाणाऽविणेएसु - इति (योगशतके), आभिरप्येते विराजन्ते, द्वेषादिकालुष्यस्यैवात्मशोभातिरोभावकत्वात्, ततश्च ते समाः, वैषम्यप्रयोजककालुष्यापगमात्, अत एव समरसाः, 2003233003339333