________________ महोपनिषद् अध्यात्म दर्शना सर्वभावात्मभावनाम् - विश्वविश्वान्तर्वर्तिस्वातिरिक्तपदार्थेषु स्वकीयत्ववासनाम्, चेतसा सम्परित्यज्य, वाङ्मात्रेण तत्त्यागस्य तत्त्वतोऽत्यागत्वात्, वपुषा तदुरीकृतत्वविरहात्तत्त्यागवा या अप्यभावात्, मनसाऽपरित्यक्तस्य वस्तुतो परिगृहीतत्वानतिक्रमात्, तदाह - विषयैः किम्परित्यक्तैर्जागति ममता यदि / त्यागात्कञ्चकमात्रस्य भुजङ्गो न हि निर्विषः - इति (अध्यात्मसारे)। अतस्त्वं यथा - स्वरूपाविच्युत्यनुगुणप्रकारेण तिष्ठसि - सर्वभावात्मभावनासम्परिहारप्रभावतस्स्वरूपसिंहासनैकप्रतिष्ठितो भवसि, तथा मूकान्धबधिरोपमः - परप्रवृत्तिगोचरवचनादिप्रवृत्तिमाश्रित्य मूकादिसदृशः, आत्माभिमुखाऽऽनीतोपयोगसामग्र्य इति यावत्, तिष्ठ, तत उत्थानस्य सर्वव्युत्थाननिमित्तत्वात् / किञ्च तत्त्वावबोध एवासौ, वासनातृणपावकः / प्रोक्तः समाधिशब्देन, न तु तूष्णीमवस्थितिः // 4-12 // वचनानुच्चारमात्रस्यैकेन्द्रियेष्वपि सुलभतया तेषामपि समाहितत्वोपगमप्रसक्तेः / तत्त्वावबोधः समाधिः, वासनातृणपावकतया सर्वविभावविलयापादनपुरस्सरं स्वभावसंलयप्रयोजकत्वात्, तदतिरिक्तसमाधिविरहात् / तत्तद्विभावसन्ततियोनिरपि कर्तृत्वमतिः, सैव च साम्यप्रतिबन्धिनीत्याह 萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬萬 40