Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 44
________________ महोपनिषद् | अध्यात्मदर्शना तदेकरसीभूतस्वरूपतया तदनतिरेकात्, किमुक्तं भवति ? हे सौम्य ! सततं साधुवृत्तयः, परमसाम्यस्य तन्मात्रपर्यवसानात् / हिंसाद्यसाधुवृत्तयो हि वैषम्ये सत्येव सम्भवन्ति, सव्वभूयप्पभूयस्स सम्मं भूयाइं पासओ (दशवैकालिके) - इत्यागमोदितदशाधिगतौ परमसाम्यपरिणतेहिंसाविचारस्याप्यसम्भवात्, अहिंसामग्र्ये चासत्याद्यनवकाशात् / अत एव अब्धिवद् धृतमर्यादा, भवन्ति विशदाशयाः / नियतिं न विमुञ्चन्ति, महान्तो भास्करा इव // 4-20 // विशदाशयाः - तुमं सि णाम स च्चेव जं हंतव्वं ति मण्णसि (आचाराले) इत्यागमावगमतः स्पष्टाभिप्रायाः, अब्धिवद् धृतमर्यादा भवन्ति, मर्यादातिक्रमस्याशयावैशद्यहेतुकत्वात्, यो हि तत्तद्धिसादिकर्मत्वेनात्मानमेवाभिवीक्षते, स कथन्नाम तत्र प्रवर्तेत ? मन्दस्यापि प्रायस्तथाप्रवृत्त्यभावात् / अतो महान्तः - विश्वविश्वसत्त्वसमूहप्रतियोगिकाभेदाश्रयभूतात्मदर्शितयाऽक्षुद्रान्त:करणाः, भास्करा इव नियतिं न मुञ्चन्ति, उदयास्तोभयावस्थयोर्नियतस्वस्वरूपावस्थितेरपरिहारात् / सर्वाऽपीयं समाधिसाम्यसिद्धावस्था तत्त्वाधिगमप्रसूता, सोऽपि तज्जिज्ञासायोनिरिति तदर्थमेवोत्साहयति 60060000oCCEEEEEEEEE 12

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142