Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 36
________________ अध्यात्मदर्शना महोपनिषद् | महानर्थनिमन्त्रणरूपत्वात्, अगुप्तस्य ब्रह्मचर्यस्यादीर्घकालीनत्वात्, तत्त्वतोऽब्रह्मानतिरेकाच्च / तथा च पारमर्षम् - अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च / इत्थीजणस्सारियझाणजुग्गं हियं सया बंभवए रयाणं - इति (उत्तराध्ययने) / ननु स्त्रीविकलास्तु रोरा अपि धारयेयुर्ब्रह्म, न चैवं कोऽप्यतिशयः, अतः स्त्र्यादिभोगसाधन समूहमध्यगतेनैव वैराग्याभ्यासः कार्य इति चेत् ? केनेति वक्तव्यम्, निष्पन्नयोगिना चेत् ? न तेन भोगसाधनसमूहेन तस्य भR प्रयोजनम्, तस्य वैराग्याभ्याससाधनत्वाभावेऽविगानात्, सिद्धवैराग्यप्रकर्षत्वाच्च / अथ योगारम्भकेनेति, दत्तस्तहि जलाञ्जलिर्वैराग्याभ्यासाय, तद्वधाभियोगस्य तद्भावनाहेतुत्वायोगात्, अत एव सर्वज्ञवचनम् - जहा बिरालावसहस्स मूले ण मूसगाणं वसही पसत्था / एमेव इत्थीणिलयस्स मज्झे ण बंभयारिस्स खमो णिवासो / कामं तु देवीहिं विभूसियाहिं ण चालिया खोभइउं तिगुत्ता / तहा वि एगंतहियं ति णच्चा विवित्तवासो इसीणं पसत्थो - इति (उत्तराध्ययने)। अत: सूक्तम् - यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्व भोगभूः ? - इति / स्त्रियं त्यक्त्वा - मनोवाक्कायैः परिहत्य, जगत् त्यक्तम् - समस्तसंसारवासना परित्यक्ता, तीर्णमहासागरस्य सरित्तरणस्याकृतस्यापि कृतप्रायत्वात्, यदार्षम् - एए उ संगे समइक्कमित्ता सुउत्तरा चेव हवंति सेसा / जहा महासागरमुत्तरित्ता णई भवे अवि गंगासमाणा - इति (उत्तराध्ययने) / अथ त्यक्तेनापि जगता को गुण इत्यत्राह - जगत्त्यक्त्वा सुखी भवेत्, दुःखरूपत्वाद् भवस्य, तत्फलत्वात्, तदनुबन्धत्वाच्च, तदुक्तम् - अणाई जीवस्स भवे,

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142