Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 35
________________ महोपनिषद् अध्यात्मदर्शना 萬萬萬萬萬萬萬萬萬萬萬萬萬萬身邊 तद्वन्धवधादिहेतुत्वात्, अत एवागमः - सूणा पुरिसाणं - इति (तन्दूलवैचारिके) / अतः - सर्वेषां दोषरत्नानां, सुसमुद्गिकयाऽनया / दुःखशृङ्खलया नित्य-मलमस्तु मम स्त्रिया // 3-47 // ननु च न दोषेषु रत्नोपमोचिता, प्रत्यपायावहत्वादिति चेत् ? तर्हि रत्नेष्वपि तव्यपदेशो मा भूत्, तत एव, तुल्यन्यायात् / अतः सञ्ज्ञानादिलक्षणं भावरत्नत्रयं विमुच्य बाह्यरत्नानां प्राशस्त्यविरहान्नोक्तानौचित्यप्रसक्तिः, अपि तु यथा सुसमुद्गके रत्नानि सुरक्षितानि भवन्ति, तथा स्त्रियामपि दोषा इत्यर्थतस्तद्विरागापादनात्मकाभिमतप्रयोजनसिद्धिरेव / युक्तश्चायमर्थः, स्वभावस्य त्यक्तुमशक्यप्रायत्वात्, यदुक्तम् - वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता / इति नैसर्गिका दोषा यासां तासु रमेत कः ? - इति / ननु सम्यगेतत्तत्त्वावगमेऽपि दुस्त्यज एवास्माकमङ्गनानुरागस्तत्कि कर्त्तव्यमिति चेत् ? अनुरागगोचरपरिहार इति गृहाण, तदपरिहारस्य तदनुरागजीवनत्वात्, तद्वृद्धिहेतुत्वाच्चेत्याह यस्य स्त्री तस्य भोगेच्छा, नि:स्त्रीकस्य क्व भो स्त्रियं त्यक्त्वा जगत् त्यक्तं, जगत् त्यक्त्वा सुखी भवेत् // 3-48 // अत एव स्त्रियो दर्शनादेरपि प्रतिषेधमभिदधन्ति विदः, अनादितदनुरागवासितान्तःकरणानां तदर्शनादेरपि 3 3

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142