Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 38
________________ महोपनिषद् | अध्यात्मदर्शना क्षणिकत्वस्यैव नश्वरत्वाक्षेपकत्वात्, वस्तुतस्तदनन्तरत्वाच्च / न हि नश्वरतामात्रं मू परिहार आलम्बनम्, अपि तु दारुणताऽपीति तामाह विषं विषयवैषम्यं, न विषं विषमुच्यते / जन्मान्तरघ्ना विषया, एकजन्महरं विषम् // 3-54, 55 // यद्गोचरेण पुनरपि जीवनमवाप्यते, न तद्विषम्, अपि तु यत्पानेनानन्तमरणगोचरता तद्विषम्, तच्च विचार्यमाणं विषयेष्वेवोपपद्यते, अतस्तद् विषम्, न वराकं विषत्वेनोच्यमानं पानकमिति हृदयम् / अतस्तत्परिहारे यतितव्यम्, विषयवैषम्यमोक्षस्यैव मोक्षरूपत्वात्, तस्यैव चोपादेयत्वात् / अथ प्रकारान्तरेण मोक्षोपादानोपायमभिधातुं तद्द्वारपालस्वरूपमाह मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः / शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः // 4-2 // यथा हि द्वारपालानुग्रहेणान्त:प्रवेश: सुलभो भवति, तथैव मोक्षानुप्रवेशार्थमेतच्चतुष्टयानुग्रह आवश्यक इत्यभिप्रायः / एतस्याप्युपायमुपदर्शयति

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142