Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 23
________________ होपनिषद् अध्यात्मदर्शना दौर्गत्यव्याधयस्तावदासताम् / मन्ये जन्मैव धीरस्य भूयो भूयस्त्रपाकरम् - इति (आचारवृत्तावुद्धरणम् ) / अथ शास्त्रज्ञतया तेषु न जरठगर्दभौपम्यापादनं न्याय्यमिति चेत् ? अत्राह भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः / अशान्तस्य मनो भारो, भारोऽनात्मविदो वपुः // 3-15 // अविवेकिनः - कृत्याकृत्यमविवेचयतः, शास्त्रम् - भागवतादिगोचरशुष्कपाण्डित्यम्, भारः, तद्धारणपरिश्रममात्रफलत्वेन तत्सधर्मत्वात् / शास्त्रं हि कर्त्तव्यविधानाकर्त्तव्यनिषेधपरवचोकदम्बकरूपम्, तदधिगत्य तदननुसरतस्तद्विफलमेव तत्त्वेन, यत्फलं तु तत्प्रयच्छत्यस्य तेन तस्य भारानतिशयितैव, उक्तन्यायादिति भावनीयम् / एवं रागिणो ज्ञानं च भारः, यतः - तज्ज्ञानमेव न भवति यस्मिन् सति विभाति रागादिगणः / तमसः कुतोऽस्ति शक्तिः दिनकरकिरणाग्रतः स्थातुम् ?- इति / अपि च रागादिविरतिरूपसामायिकलक्षणचरणप्रयोजकत्वेनैव ज्ञानमभीष्टम, ज्ञानस्य फलं विरतिः (प्रशमरतौ) - इत्युक्तेः, अतो यम्प्रति तत्तदप्रयोजकम्, तस्य भार एव तत्, तुल्यफलत्वात्, खरस्य चन्दनभरवदिति भावः, तदार्षम् - जहा खरो चंदणभारवाही, भारस्स भागी ण हु चंदणस्स / एवं खु नाणी चरणेण हीणो नाणस्स भागी ण हु सुग्गइए - इति ( उपदेशमालायाम् ) / एवञ्च अशान्तस्य मनो भारः, खेदावहत्वात्, तथा

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142