Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् | अध्यात्मदर्शना अदेहमुक्तेः परमनिष्पन्दावस्थारूपत्वात्, जीवन्मुक्तेस्तत्पर्यवसाननियमाच्च / तदेतददेहमुक्तिकारणं जीवन्मुक्तिः / तस्या अपि हेतुर्विरागः / अतस्तदर्थं यच्चिन्त्यं तदाह - विषयाशीविषासङ्ग-परिजर्जरचेतसाम् / अप्रौढात्मविवेकाना-मायुरायासकारणम् // 3-10 // भुजङ्गोपमा हि विषयाः, यदासङ्गतः परिजर्जरभावं भजन्ते चेतांसि, तथाविषयस्वाभाव्यात्, एवं तद्ग्रस्तचित्तानाम्, एतदपि कथमित्याह - अप्रौढाऽऽत्मविवेकानाम् - अपरिपक्वस्वावधिविषयपार्थक्यसंवेदनानाम्, आयु:- जीवनम्, आयासकारणम् - कायक्लेशमात्रहेतुः, तत आत्माभिमतफलनिष्पत्तिविरहात् / अपि च युज्यते वेष्टनं वायो-राकाशस्य च खण्डनम् / ग्रन्थनं च तरङ्गाणा-मास्था नायुषि युज्यते // 3-11 // तदवस्थितेरेभ्योऽप्यविश्वसनीयतरत्वादिति हृदयम् / अपि च तज्जीवनमेव न परमार्थतः, यदुक्तविधयाऽऽयासैकहेतुः, तल्लक्षणाव्याप्तेरिति तल्लक्षणमेवाऽऽह FFFFFFFFFFFFFFFFFFFFFFl

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142