Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ महोपनिषद् अध्यात्मदर्शना प्राप्यं सम्प्राप्यते येन, भूयो येन न शोच्यते / पराया निवृतेः स्थानं, यत्तज्जीवितमुच्यते // 3-12 // येन आयुषा प्राप्यम् - उपलभ्यतया बुधाभिमतमात्महितम्, सम्प्राप्यते-विवेकसचिवतदुपयोगेन नियोगत उपलभ्यते, येन च भूयो न शोच्यते, उक्तहेतोः कृतकृत्यताऽनुभावात्, अत एव पराया निर्वृतेः स्थानम्, परमानन्दहेतुत्वेन तदाश्रयभूतत्वात्, एवंविधं यत् तज्जीवितमुच्यते परमार्थतः, सफलत्वात् / अन्यथा तु तरवोऽपि हि जीवन्ति, जीवन्ति मृगपक्षिणः / स जीवति मनो यस्य, मननेनोपजीवति // 3-13 // यथावस्थितवस्तुस्वरूपमननेन हेयोपादेययोर्हानोपादानाभ्यामात्मकल्याणसाधनं हि जीवनफलम्, अतस्तदभावे तस्याप्यभावः, यदेवार्थक्रियाकारि तदेव सत् इतिनिश्चयनयसमाश्रयणात् / तस्मात् जातास्त एव जगति, जन्तवः साधुजीविताः / ये पुनर्नेह जायन्ते, शेषा जरठगर्दभाः // 3-14 // तदविशेषात्, उदरभरणमात्रपर्यवसितजीवनत्वात्, भूयः पुनर्जन्मना तत्त्रपास्पदत्वापादनाच्च, उक्तञ्च - जरामरण

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142