Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 374
________________ अधिकार अढारमो - दिवसनी हानि-वृद्धि ३४१ दिवसो द्वादशमुहूर्तो भवति, रात्रिःपुनरष्टादशमुहूर्ता ॥३०९-१०॥ तदेवमुक्तं सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले दिवसरात्रिपरिमाणं, सम्प्रति युगमध्ये विवक्षितेऽयने विवक्षिते दिवसे दिवसरात्रिपरिमाणज्ञापनार्थं करणमाह ગાથાર્થઃ સૂર્ય અત્યંતર પ્રવેશતે છતે રાત્રિ ૧૨ મુહૂર્તની અને દિવસ ૧૮ મુહૂર્તનો જાણવો. તથા સૂર્ય બહાર નીકળતે છતે દિવસ ૧૨ મુહૂર્તનો અને રાત્રિ ૧૮ મુહૂર્તની वी. ॥ 300-3१० ॥ 2ीर्थ : सुगम छे. ॥ 3०८-१०॥ આ રીતે સેવવ્યંતર અને સર્વબાહ્ય મંડળમાં દિવસ-રાત્રિનું પરિમાણ જણાવ્યું. હવે યુગમાં વિવક્ષિત અયનમાં વિવક્ષિત દિવસે દિવસ-રાત્રિનું પરિમાણ જાણવા માટે ४२४॥ बतावे छ - पव्वं पन्नरसगुणं तिहिसंखित्तं बिसट्ठिभागूणं । तेसीयसएण भइए जं सेसं तं वियाणाहिं ॥३११॥ तं बिगुणमेकसट्टीएँ भाइयं जं भवे तहिं लद्धं । तं दक्खिणम्मि अयणे दिवसा सोहे खिवे रतिं ॥३१२॥ तं चेवयअयणे उत्तरंमि दिवसंमि होइ पक्खेवो । रत्तीओ वोसढे जाणसु राइंदियपमाणं ॥३१३॥ __युगमध्ये विवक्षिताद्दिनात् प्राग् यत् पर्व-पर्वसंख्यानमतिक्रान्तं तत्पंचदशगुणं क्रियते, ततः पर्वणामुपरि यास्तिथयो विवक्षितादिनात्पूर्वमतिक्रान्तास्तास्तत्र संक्षिप्यन्ते, ततो द्वाषष्टिभागोनमिति प्रतिदिवसमेकैकद्वाषष्टिभागहान्या ये जाता अवमरात्रास्ते अप्युपचाराद् द्वाषष्टिभागा इत्युच्यन्ते तैरूनं सत् पर्वसंख्यानं त्र्यशीत्यधिकेन शतेन (भजेत्) भागे च हृतेऽहते वा यच्छेषमवतिष्ठते तत्सम्यग् जानीहि, सम्यग्धारणाविषयं च कृत्वा तद् द्विगुणं विधेयं, तत एकषष्ट्या भागे हृते सति यद् भवति भागलब्धं तद्दक्षिणेऽयने दिवसात् शोधयेत्, रात्रौ च प्रक्षिपेत्, तदेव भागलब्धमुत्तरस्मिन्नयने रात्रेरपनयेत् दिवसे च प्रक्षिपेत्, तत एवमीप्सितेऽहोरात्रे यथोदितं दिवसरात्रिपरिमाणं जानीहि ॥ एवं करणगाथाक्षरार्थः, भावना त्वियं-युगस्यादावष्टसु पर्वस्वतिक्रान्तेषु तृतीयायां केनापि पृष्टं-यथा किंप्रमाणमद्य दिनं किंप्रमाणा वा रात्रिः ? इति, तत्र पर्वसङ्ख्या अष्टौ ते स्थाप्यन्ते, स्थापयित्वा च

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466