Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
३५८
ज्योतिष्करण्डकम् पुनर्युगेन मण्डलानि चरति अष्टादश शतानि त्रिंशदधिकानि १८३० ॥ ३२७ ॥ सम्प्रति चन्द्रः स्वकीयेनायनेन कियन्ति मण्डलानि चरति ? इत्येतन्निरूपयति
तेरस य मण्डलाइं तेरस सत्तट्ठि चेव भागा य । ___ अयणेण चरइ सोमो नक्खत्तेणऽद्धमासेणं ॥ ३२८ ॥ ___ इह नक्षत्रार्द्धमासप्रमाणं चन्द्रस्यायनं, ततो 'नक्षत्रेण' नक्षत्रसत्केनार्द्धमासेन यच्चन्द्रस्यायनं तेन स्वकीयेनायनेन चन्द्रस्त्रयोदश मण्डलानि एकस्य च मण्डलस्य सप्तषष्टिभागीकृतस्य त्रयोदश भागान् चरति, कथमेतस्योत्पत्तिः ? इति चेद् उच्यते, चतुस्त्रिंशदधिकेनायनशतेन सप्तदश शतान्यष्टषष्टिसहितानि मण्डलानां लभ्यन्ते तत एकेनायनेन किं लभामहे ?, राशित्रयस्थापना १३४-१७६८-१, अत्रान्त्येन राशिना एककलक्षणेन मध्यराशि ण्यते, स च तावानेव जातस्तत आद्येन राशिना चतुस्त्रिंशदधिकेन शतरूपेण भागो हियते, लब्धास्त्रयोदश, शेषा तिष्ठति षड्विंशतिः, ततश्छेद्यच्छेदकराश्योढिकेनापवर्तना, लब्धास्त्रयोदश सप्तषष्टिभागाः ॥ ३२८ ॥ अधुना यावन्ति मण्डलान्येकेन पर्वणा चन्द्रश्चरति तावन्ति निर्दिदिक्षुराह
ગાથાર્થ ઃ ચંદ્ર ૧ યુગમાં નિયમા સત્તરસો અડસઠ મંડળો ચરે છે, તથા સૂર્ય परिपूर्ण अढारसो त्रीश भंगो नियम यरे छे. ॥ ३२७ ॥
अर्थ : सुगम छ. ॥ હવે, ચંદ્ર પોતાના અયનથી કેટલા મંડળો ચરે છે? તે બતાવે છે
ગાથાર્થ નક્ષત્ર સંબંધિ અર્ધમાસરૂપ અયનમાં ચંદ્ર ૧૩૩ ભાગ ચરે છે. . ૩૨૮ /
ટીકાર્થ ઃ અહીં નક્ષત્રાર્ધમાસ પ્રમાણ ચંદ્રનું અયન છે તેથી તેવા અયનથી ચંદ્ર ૧૩૧૩ મંડળો ચરે છે, એ કઈ રીતે ? ૧૩૪ અયન દ્વારા ૧૭૬૮ મંડળો આવે તો ૧ અયનથી શું આવે ? ૧૩૪-૧૭૬૮-૧, અંત્યરાશિને મધ્યરાશિથી ગુણતાં ૧૭૬૮ આવ્યા. તેનો ૧૩૪થી ભાગ કરતાં ૧૩ આવ્યા શેષ ૨૬ રહ્યા તેથી, છેદ્ય-છેદકરાશિનો २थ. छेद 33tsdi 16 23 २६.. ॥ ३२८ ॥
१३४ ६७

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466