Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
અધિકાર-૨૦ઃ પ્રનષ્ટ પર્વ
तदेवमुक्तमेकोनविंशतितमं प्राभृतं, साम्प्रतं विंशतितमं प्राभृतं विवक्षुराहएत्तो पणट्ठपव्वं वोच्छामि अहाणुपुव्वीए ॥ ३६० ॥
'इतः' अमावास्यापौर्णमासीप्रतिपादकादेकोनविंशतितमात्प्राभृतादनन्तरं प्रनष्टपर्वप्रतिपादकं विंशतितमं 'यथानुपूर्व्या' क्रमेण वक्ष्यामि ॥ ३६० ॥ प्रतिज्ञातमेव निर्वाहयति
जइ कोई पुच्छेज्जा सूरे उद्रुितयंमि अभिइस्स । एक्ककला पडिवण्णा किं पव्वं का तिही होइ ? ॥ ३६१ ॥ इच्छानक्खत्ताओ अभिजिमुपादाय संखिवे तु कला ।
इच्छाकलूणकाले कयंमि इणमो भवे करणं ॥ ३६२ ॥ कोऽपि शिष्यः पृच्छति-यदि सूर्ये उत्तिष्ठति-उदयमानेऽभिजितो नक्षत्रस्यैका परिपूर्णा कला सप्तषष्टिभागरूपा चन्द्रमसा प्रतिपन्ना-भुक्ता भवति तदा तस्मिन् दिवसे किं पर्व वर्त्तते? का वा तिथिः ? ॥ एवं शिष्येण प्रश्ने कृते सति सूरिः शेषनक्षत्रदर्शनादिभिर्विवक्षितं नष्टं पर्व जानीयादिति तद्विषयं करणमाह- ईप्सितान्नक्षत्रात्पूर्वमभिजितमुपादाय
१. एतद्गाथानन्तरं म.वि. संस्करणंऽधिका गाथा वर्तते -A'जध अभिजिस्स कलाएवं (? कलेवं) अवसेसाणं पि नामिच्छेज्जा । नट्टम्मि कोति पव्व सुण करणं एत्थ वोच्छामि ॥३८६ ॥' तथैतस्या अपि गाथायाः प्राग् जे० खं० आदर्शयोरेका गाथेमाऽपि दृश्यते - Aजति कोयी पुच्छेज्जा सूरे उ टुंतकम्मि अभियिस्स । अद्धकला पडिपुन्ना किं पव्वं ? को तिही ताहे ? ॥ इति ॥२. इच्छा नक्खत्ताणं अभिजिमुपादाण संखिवे कालं । इच्छणगम्मि काले कायम्मि-जे. खं०1Aछा.) यथाभिजितः कलेवमवशेषानामपि ज्ञातुमिच्छेत् । नष्ट कति पर्वे शृणु करणमत्र वक्ष्यामि ॥३८६ ॥(छा.) यदि कोऽपि पृच्छेत् सूर्ये उदिते कस्मिन्नभिजितः । अर्द्ध कला प्रतिपूर्णा किं पर्व ? का तिथि स्तदा?॥

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466