Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 460
________________ परिशिष्ट-३ ४२७ (छा.) त्रुटितं महात्रुटिताङ्गं भवति महात्रुटितं परं ततः । ततोऽडडाङ्गमपि च परतश्च तथाऽडडमेव ॥ ७८ ॥ भवति महाऽडडांगं ततश्च भवेन्महाऽडडमेव । ऊहाङ्गमपि चोहं भवति महच्चोहङ्गम् ॥ ७९ ॥ ततश्च महोहं भवति हु शीर्षप्रहेलिकाङ्गम् । ततः परतः शीर्षप्रहेलिका भवति ज्ञातव्या ॥ ८० ॥ [७०] (छा.) अवसर्पिणी चोत्सर्पिणी च द्वावपि अनादिनिधनौ । नापि भवत्यन्यलोको (? कालो) नापि भविष्यति सर्वसंक्षेपः ॥ (અનુ.) અવસર્પિણી કાળ અને ઉત્સર્પિણી કાળ એમ બંને અનાદિ-અનંત છે. એના સિવાય અન્ય કોઈ કાળ નથી કે સર્વસંક્ષેપ કોઈ કાળ હશે પણ નહિ. [७१] (छा.) अथ दुष्षमायाः कालो वर्षसहस्राणि एकविंशानि तु । तावन्तश्चैव भवेत् कालोऽतिदुष्षमाया अपि । (અનુ.) હવે, દુષમાનો કાળ જણાવે છે તે એકવીશ હજાર વર્ષ પ્રમાણ છે અને અતિદુઃષમાનો કાળ 4 decो ४ (वीड%२ वर्षन) होय छे. [१३६] (छा.) यद्भवति भागलब्धं तत्कर्तव्यं चतुर्गुणं नियमा । सप्तषष्ठया विभक्त शेषेण युतो भवेद्राशिः ॥ एतस्या राशेः शोधयेन्मण्डलानि पूर्णानि । न्यूने मण्डले तु त्रिंशता गुणेन भवति शोध्यम् ॥ (અનુ.) જે પણ ભાગ આવે તેને નિયમા ચાર ગણું કરવું ત્યારબાદ સડસઠથી ભાગ કરતા શેષથી યુક્ત રાશિ કરવો. એ રાશિમાંથી જે પૂર્ણ મંડળો છે તે બાદ કરવા. અને જે ન્યુન મંડળ આવે તેને ત્રીશથી ગુણતાં શોધ્ય મંડળ આવે છે. [१६४] (टि०) एतद्गाथानन्तरं जेटि० खंटि० आदर्शयोर्जम्बूद्वीपपरिरयगणितपदावेदिकाः 'जंबुद्दीवपरिरयो' तेरसयअंगुलाइं० सत्तेव य कोडिसया० इति तिस्रो गाथा दृश्यन्ते । जे० खं० आदर्शयोः पुनरेतद्गाथानन्तरं जंबुद्दीप परि० इत्येकैव गाथा वर्तते, अन्याश्च गाथाः परिगलिताः सन्ति । अस्मिन्वृत्तौ तु 'सत्तेव य कोडिसया०' एतद्गाथा एवं 'गाउय मेगं पन्नरस०' इत्यैकाधिका गाथाऽपि वृत्तौ उद्धृता दृश्यते । पु० आदर्श च पुनः परिरय-गणितपदावेदिका एता चतस्रोऽपि गाथा क्रमव्यत्यासेन वर्तन्ते अर्थात् पूर्वं गणितपदावेदकं गाथायुगलम्, तदनन्तरं च परिरयावेदकं गाथायुगलमिति, लेखकप्रमाजनितोऽयं क्रमव्यत्यास इति नाम

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466