Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
[१]
परिशिष्ट-3
(छा.) कृत्वा नमस्कारं जिनवर वृषभाय वर्द्धमानाय । ज्योतिष्करण्डकमिदं लीलापट्टिकेव लोकस्य ॥ १ ॥ कालज्ञानाभिगमं श्रुणुत समासेन प्रकट महार्थम् । नक्षत्र - चन्द्र - सूर्या युगे योगं यथोपयान्ति ॥ २ ॥ कश्चिद्वाचकवालभ्यं श्रुतसागरपारगं दृढचरित्रम् ।
अल्पश्रुतः सुविहितं वंदित्वा शिरसा भणति शिष्यः ॥ ३ ॥
स्वाध्याय ध्यान योगस्य धीर ! यदि वो न कोऽप्युपरोधः ।
इच्छामि तावच्छ्रोतुं कालज्ञानं समासेन ॥ ४ ॥
-
-
अथ भणति एवंभणित उपमा विज्ञान ज्ञान संपन्नः । स श्रमणगन्धहस्ती प्रतिहस्त्यन्यवादीनाम् ॥ ५ ॥
-
-
-
दैवसिक - रात्रिक - पाक्षिक – चातुर्मासिक तथा च वार्षिकाणां च । नियत प्रतिक्रमणानां स्वाध्यायस्यापि च तदर्थान् ॥ ६ ॥
(અનુ.) જિનેશ્વરમાં વૃષભ શ્રી વર્ધમાન સ્વામીને નમસ્કાર કરીને લોકની લીલાપટ્ટી સમાન આ જ્યોતિષકદંડક પ્રકીર્ણક કાલજ્ઞાનની જાણકારીવાળું સ્પષ્ટપણે ગંભીર અર્થવાળું ટૂંકમાં सांजो मां के रीते युगमां नक्षत्र - यंद्र - सूर्यो योग प्राप्त करे छे. ॥ १-२ ॥ અલ્પજ્ઞાનવાળો શિષ્ય શ્રુતસાગરને પાર પામેલા, દૃઢ ચારિત્રી, સુવિહિત કોઈક વલ્લભી खायार्यने भस्तऽ नमावीने हे छे. ॥ 3 ॥ हे धीर पुरुष ! आपने भेोर्धया स्वाध्यायध्यान } योगनो उपरोध न होय तो हुं ट्रेंडमां अणज्ञान सांभणवा भांगुं छं. ॥ ४ ॥ खावी રીતે કહેલ ઉપમા-વિજ્ઞાન-જ્ઞાનથી સમૃદ્ધ અન્ય વાદીગજો માટે પ્રતિહસ્તી એવા તે શ્રમણ गंधहस्ती हे छे. ॥ ५ ॥ वसि - रात्रि-पाक्षि-यातुर्मासिङ तेमन सांवत्सरि मारे નિયત પ્રતિક્રમણોના સ્વાધ્યાય માટે પણ તેના અર્થો જણાવે છે. ॥ ૬ ॥

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466