Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 454
________________ परिशिष्ट - २ (टि०) 'एगमेगस्स' इत्यादि एकैकस्य भदन्त ! पक्षस्यकति रात्रयोऽनन्तरोक्तदिवसानामेव चरमांशरुपाः प्रज्ञप्ताः ?, गौतम ! पञ्चदश रात्रयः प्रज्ञप्ताः, तद्यथा- प्रतिपद्रात्रिः यावत्करणाद् द्वितीयादिरात्रिपरिग्रहः, एवं पञ्चदशीरात्रिरिति । एआसिणं मित्यादि, प्रश्नसूत्रं सुगमं, उत्तर सूत्रे गौतम ! पञ्चदश नामधेयानि प्रज्ञप्तानि तद्यथा - उत्तमा प्रतिपद्रात्रि:, सुनक्षत्रा द्वितीयारात्रि:, एलापत्या तृतीया यशोधरा चतुर्थी सौमनसा पञ्चमी श्रीसम्भूता षष्ठी विजया सप्तमी, वैजयन्ती अष्टमी जयन्ती नवमी अपराजिता दशमी इच्छा एकादशी समाहारा द्वादशी तेजास्त्रयोदशी अतितेजाश्चतुर्दशी देवानन्दा पञ्चदशी निरत्यपि पंचदश्या नामान्तरं इमानि रजनीनां नामधेयानि । - [३१६] (सू.प्र.सू. २५) तीसे णं तावखेत्तंणं केवइयं आयामेणं आहियत्ति वएज्जा ? ' ता अतरि जोयणसहस्साइं तिण्णि य तेत्तीसे जोयणसए जोयणतिभागे च आयामेण आहएत्ति वएज्जा । (टि०) 'ता से णं मित्यादि, ता इति पूर्ववत्, तापक्षेत्रं आयामतः सामस्त्येन दक्षिणोत्तरायततया कियत् किं प्रमाणमाख्यातमिति वदेत् ? भगवानाह 'ता अट्टुत्तर' मित्यादि ता इति पूर्ववत् अष्टसप्ततिः योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिशानित्रयस्त्रिंशदधिकानि योजनविभागं च यावदायामेन दक्षिणोत्तरायततया आख्यातमिति वदेत्, तथाहि - सर्वाभ्यन्तरे मण्डले वर्त्तमानस्य सूर्यस्य तापक्षेत्रं दक्षिणोत्तरायततया मेरोरारभ्य तावद्वर्धते यावल्लवण समुद्रस्य षष्टो भागः, उक्तं च ४२१ " मेरुस्स मज्झभागा जाव य लवणस्स रुंदछब्भागा । तावायामो एसो सगडुद्धीसंठिओ नियमा ॥ १ ॥” - [३१९] (सू.प्र.सू. २५) ता उद्धीमुहकलंबुआ पुष्पसंठिता तावक्खेत्तसंठिती पं. अंतो संकुडा बाहिं वित्थडा अंतो वट्टा बाहिं पिथुला अंतो अंकमुह संठिता बाहिं सत्थिमुह संठिता उभओ पासेणं तसे दुवे बाहाओ अवट्ठिताओ भवंति पणताभीसं र जोयणसहस्साइं आयामेणं, तीसे दुवे बाहाओ अणवट्ठिताओ भवंति, तं० सव्वब्भंतरिया चेव बाहा सव्वबाहिरिया चेव बाहा, तत्थ को हेतूत्ति वएज्जा ?, ता अयण्णं जंबुद्दीवे द्दीवे जाव परिक्खेवेणं ता जयाणं सूरिए सव्वब्धंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उद्धीमुह कलंबुआपुष्फसंठिता तावखेत्तसंठिती आहितानिवदेज्जा अंतो संकुडा बाहिं वित्थडा अंतो वट्टा बाहिं पिथुभा अंतो अंकमुह संठिता बाहिं सत्थिमुह संठिआ, दुहतो पासेणं तीसे तथेव जाव सव्वबाहिरिया चेव बाहा, तीसे णं सव्वब्धंतरिया बाहा मंदरपव्वयंतेण णव जोयणसहस्साइं चत्तारि य छलतीसे जोयणसते णव य दसभागे जोयणस्स परिक्खेवेणं आहितानि वदेज्जा, ता से णं परिक्खेवविसेसे कतो आहितानि वदेज्जा ? ता जे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तिहिं गुणित्ता दसहिं छित्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहितानि वदेज्जा, तीसे णं सव्वबाहिरिया बाहा भवणसमुद्दतेणं चउणउति जोयण सहस्साइं अट्ठ य अट्ठसट्टे जोयण सते चतारि य दसभागे जोयणस्स परिक्खेवेणं आहितानि वदेज्जा, ता से णं परिक्खेवविसेसे कतो

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466