________________
३५८
ज्योतिष्करण्डकम् पुनर्युगेन मण्डलानि चरति अष्टादश शतानि त्रिंशदधिकानि १८३० ॥ ३२७ ॥ सम्प्रति चन्द्रः स्वकीयेनायनेन कियन्ति मण्डलानि चरति ? इत्येतन्निरूपयति
तेरस य मण्डलाइं तेरस सत्तट्ठि चेव भागा य । ___ अयणेण चरइ सोमो नक्खत्तेणऽद्धमासेणं ॥ ३२८ ॥ ___ इह नक्षत्रार्द्धमासप्रमाणं चन्द्रस्यायनं, ततो 'नक्षत्रेण' नक्षत्रसत्केनार्द्धमासेन यच्चन्द्रस्यायनं तेन स्वकीयेनायनेन चन्द्रस्त्रयोदश मण्डलानि एकस्य च मण्डलस्य सप्तषष्टिभागीकृतस्य त्रयोदश भागान् चरति, कथमेतस्योत्पत्तिः ? इति चेद् उच्यते, चतुस्त्रिंशदधिकेनायनशतेन सप्तदश शतान्यष्टषष्टिसहितानि मण्डलानां लभ्यन्ते तत एकेनायनेन किं लभामहे ?, राशित्रयस्थापना १३४-१७६८-१, अत्रान्त्येन राशिना एककलक्षणेन मध्यराशि ण्यते, स च तावानेव जातस्तत आद्येन राशिना चतुस्त्रिंशदधिकेन शतरूपेण भागो हियते, लब्धास्त्रयोदश, शेषा तिष्ठति षड्विंशतिः, ततश्छेद्यच्छेदकराश्योढिकेनापवर्तना, लब्धास्त्रयोदश सप्तषष्टिभागाः ॥ ३२८ ॥ अधुना यावन्ति मण्डलान्येकेन पर्वणा चन्द्रश्चरति तावन्ति निर्दिदिक्षुराह
ગાથાર્થ ઃ ચંદ્ર ૧ યુગમાં નિયમા સત્તરસો અડસઠ મંડળો ચરે છે, તથા સૂર્ય परिपूर्ण अढारसो त्रीश भंगो नियम यरे छे. ॥ ३२७ ॥
अर्थ : सुगम छ. ॥ હવે, ચંદ્ર પોતાના અયનથી કેટલા મંડળો ચરે છે? તે બતાવે છે
ગાથાર્થ નક્ષત્ર સંબંધિ અર્ધમાસરૂપ અયનમાં ચંદ્ર ૧૩૩ ભાગ ચરે છે. . ૩૨૮ /
ટીકાર્થ ઃ અહીં નક્ષત્રાર્ધમાસ પ્રમાણ ચંદ્રનું અયન છે તેથી તેવા અયનથી ચંદ્ર ૧૩૧૩ મંડળો ચરે છે, એ કઈ રીતે ? ૧૩૪ અયન દ્વારા ૧૭૬૮ મંડળો આવે તો ૧ અયનથી શું આવે ? ૧૩૪-૧૭૬૮-૧, અંત્યરાશિને મધ્યરાશિથી ગુણતાં ૧૭૬૮ આવ્યા. તેનો ૧૩૪થી ભાગ કરતાં ૧૩ આવ્યા શેષ ૨૬ રહ્યા તેથી, છેદ્ય-છેદકરાશિનો २थ. छेद 33tsdi 16 23 २६.. ॥ ३२८ ॥
१३४ ६७