________________
अधिकार ओगणीसमो - अमावस्या - पूर्णिमा - चन्द्रनक्षत्रयोग
હવે, જેટલાં મંડળો ૧ પર્વમાં ચંદ્ર ચરે છે તેટલા બતાવે છે.
चोद्दस य मंडलाई बिसट्टिभागा य सोलस हवेज्जा । मासद्धेण उलुवई एतियमेत्तं चरइ खेत्तं ॥ ३२९ ॥
३५९
मासार्द्धेन एकेन पर्वणा 'उडुपति:' चन्द्रमा: 'एतावन्मात्रम्' एतावत्प्रमाणं क्षेत्रं चरति यदुत चतुर्दश मण्डलानि एकस्य च मण्डलस्य षोडश द्वाषष्टिभागाः, तथाहि-यदि चतुर्विशत्यधिकेन पर्वशतेन सप्तदश शतान्यष्टषष्ट्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किं लभ्यते ? राशित्रयस्थापना १२४ - १७६८ - १, अत्रान्त्येन राशिना मध्यराशिर्गुण्यते, स च तावानेव जातस्तत्राद्येन राशिना भागहरणं, लब्धाः चतुर्दश, शेषा तिष्ठति द्वात्रिंशत्, तत्र छेद्यच्छेदकराश्योर्द्विकेनापर्वर्त्तना, लब्धाः षोडश द्वाषष्टिभागाः ॥ ३२९ ॥ सम्प्रति पर्वतमण्डलेभ्योऽयनगतमण्डलापगमे यच्छेपमवतिष्ठते तन्निरूपयति—
૧૬
गाथार्थ : थंद्र अर्धभास (पर्व) मां खातुं क्षेत्र यरे छे १४ भाग ॥ ३२८ ॥
૬૨
=
ટીકાર્થ : એક પર્વથી ચંદ્રમા આટલા પ્રમાણ ક્ષેત્ર ચરે છે - ૧૪ તે આ રીતે જો
૧૨૪ પર્વથી ૧૭૬૮ મંડળો પ્રાપ્ત થાય તો ૧ પર્વથી શું આવે ? ૧૨૪-૧૭૬૮-૧ અંત્ય X મધ્યરાશિ ૧૭૬૮ એનો ૧૨૪થી ભાગ કરતાં ૧૪ આવ્યા. શેષ રહ્યા
૩૨
૧૨૪
તેનો ૨ થી છેદ ઉડાડતાં खाव्या. ॥ ३२८ ॥
૬૨
હવે, પર્વગત મંડળોમાંથી અયનગત મંડળો બાદ કરતાં જે શેષ રહે તે બતાવે છે.
एगं च मंडलं मंडलस्स सत्तट्ठिभाग चत्तारि ।
नव चेव चुण्णियाओ इगतीसकएणं छेएण ॥ ३३० ॥
एकं मण्डलं एकस्य च मण्डलस्य सप्तषष्टिभागाश्चत्वारः एकस्य सप्तषष्टिभागस्यैकत्रिंशत्कृतेन छेदनेन नव चूर्णिकाभागाः, एतावत् पर्वगतक्षेत्रापगमे शेषम्, एतस्यैवमुत्पत्तिः- यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तदशशतान्यष्टषष्ट्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किं लभामहे ? राशित्रयस्थापना १२४ । १७६८।१, अत्रान्त्येन राशिना मध्यराशिर्गुण्यते, स च तावानेव जातस्तत आद्येन चतुर्विंशत्यधिकेन शतरूपेण