Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
३८३
अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग
ટીકાર્થ : ઇચ્છિત પર્વને ધ્રુવરાશિથી ગુણવા તેમાંથી અયનના પ્રસ્તાવમાં જણાવેલ सूर्यनक्षत्र ४२९॥ ॥ २थी पुष्य नक्षत्री- यथा34. शोधन ४२. ॥ ३४८ ॥ त्यां પુષ્યાદિના શોધનકને બતાવનારી પૂર્વે કહેલી ગાથાઓ જ સુખબોધ માટે ફરીથી કહે છે
चउवीसं च महत्ता अद्वैव य केवला अहोरत्ता । पूसविलग्गे एयं एत्तो वोच्छामि सेसाणं ॥ ३४९ ॥ बावट्ठि अहोरत्ता बारस य मुहुत्त उत्तराफग्गू । सोलससयं विसाहा वीसुंदेवा य तेसीयं ॥ ३५० ॥ बे चउपण्णा छच्चेव मुहुत्ता उत्तरा य पुटुवया । तिण्णेव एकवीसा छच्च मुहुत्ता उ रोहिणिया ॥ ३५१ ॥ तिन्नेगट्ठा बारस य मुहुत्ता सोहणं पुणव्वसुणो ।
तिन्नेव उ छावट्ठा पुस्सस्स उ होइ सोहणगं ॥ ३५२ ॥ चतुर्विंशतिर्मुहूर्ता अष्टौ च केवला:-परिपूर्णा अहोरात्राः एतत् 'पुष्यविलग्नं' संवत्सरादिसत्कपुष्यांशविषयं शोधनकम्, अत ऊर्ध्वं शेषाणां नक्षत्राणां शोधनकं वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति- 'बावट्ठी' त्यादि, द्वाषष्टिरहोरात्रा द्वादश च मुहूर्ता उत्तराफल्गुन्य:किमुक्तं भवति ? यदि द्वाषष्टिरहोरात्रा द्वादश मुहूर्ताः शोधिमायान्ति ततः पुष्यादीन्युत्तराफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि द्रष्टव्यानि, एवमुत्तरत्रापि भावना भावनीया । तथा 'षोडशं' षोडशाधिकं शतं चेत् शुध्यति ततो विशाखान्तानि नक्षत्राणि शुध्यन्तीत्यर्थः, तथा 'त्र्यशीतं' त्र्यशीत्यधिकं शतं विष्वग्देवा-उत्तराषाढा, द्वे शते चतुष्पंचाशदधिके दिनानां षट् मुहुर्ता इति 'उत्तराप्रोष्ठपदा' उत्तराभद्रपदाः, त्रीणि शतान्येकविंशत्यधिकानि दिनानां षट् च मुहूर्ता रोहिणी, त्रीणि शतान्येकषष्ट्यधिकानि दिनानां द्वादश च मुहूर्ता इति शोधनकं 'पुनर्वसोः' पुनर्वसुनक्षत्रस्य, त्रीणि शतानि षट्षष्टानि-षट्षष्ट्यधिकानि 'पुष्यस्य' पुष्यांशपर्यन्तस्य संवत्सरपूरकस्यैकस्य नक्षत्रपर्याय (स्य)शोधनकं ॥ तदेवमुक्तं करणं, सम्प्रति करणभावना क्रियते कोऽपि पृच्छति-द्वितीयं पर्व कस्मिन् सूर्यनक्षत्रे परिसमाप्तमिति ? तत्र ध्रुवराशिश्चतुर्दश दिवसा द्वाविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य त्रयोविंशतिरेकत्रिंशद्भागा इत्येवंरूपो ध्रियते, धृत्वा च द्वाभ्यां गुण्यते, जाता अष्टाविंशतिदिवसाश्चतुश्चत्वारिंशन्मुहूर्ताः षट्चत्वारिंशदेकत्रिंशद्भागाः इत्येवंरूपो ध्रियते, धृत्वा च द्वाभ्यां गुण्यते, जाता अष्टाविंशति

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466