Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
३७०
ज्योतिष्करण्डकम् राशिना, मध्यराशिर्गुण्यते, जातं चतुस्त्रिंशदधिकं शतं १३४, तत्राद्येन राशिना चतुर्विशत्यधिकशतरूपेण भागो हियते, लब्ध एको नक्षत्रपर्यायः, स्थितः शेषा दश, तत एतान् नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति गुणकारच्छेदराश्योरद्धेनापवर्तना, जातो गुणकारराशिनव शतानि पंचदशोत्तराणि ९१५, छेदराशिषष्टिः तत्र दश नवभिः शतैः पंचदशोत्तरैर्गुण्यते, जातान्येकनवतिशतानि पंचाशदधिकानि ९१५०, तेभ्यस्त्रयोदश शतानि व्युत्तराण्यभिजितः शुद्धानि, स्थितानि पश्चादष्टसप्ततिशतान्यष्ट चत्वारिंशदधिकानि ७८४८, तत्र द्वाषष्टिरूपश्छेदराशिः सप्तषष्ट्या गुण्यते, जातान्येक चत्वारिंशच्छतानि चतुष्पंचाशदधिकानि ४१५४, तैर्भागो हियते, लब्धमेकं श्रवणरूपं नक्षत्रं, शेषाणि तिष्ठन्ति षट्त्रिंशच्छतानि चतुर्नवत्यधिकानि ३६९४, एतानि मुहूर्त्तानयनार्थ त्रिंशता गुण्यन्ते, जातमेकं लक्षं दश सहस्राण्यष्टौ शतानि विंशत्युत्तराणि ११०८२०, तेषां छेदराशिना भागे हृते लब्धाः षड्विंशतिर्मुहूर्ताः २६, शेषाणि तिष्ठन्त्यष्टाविंशतिशतानि षोडशोत्तराणि २८१६, एतानि द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यानि, तत्र गुणकारच्छेदराश्योषिष्ट्याऽपवर्तना, तत्र गुणकारराशिरेककरूपो जातः, छेदराशिः सप्तषष्टिः, तत्रैकेनोपरितनो राशिगुणितो जातस्ताावानेव, तस्य सप्तषष्ट्या भागे हृते लब्धा द्वाचत्वारिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ, तत आगतं-द्वितीयं पर्व धनिष्ठानक्षत्रस्य षड्विंशति मुहूर्तान् एकस्य च मुहूर्त्तस्य द्वाचत्वारिंशद् द्वाषष्टिभागान् एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ भुक्त्वा समाप्तिं गच्छतीति, एवं शेषेष्वपि पर्वसु समाप्तिनक्षत्राणि भावनीयानि ॥ ३३५-३३७ ॥ सम्प्रति युगपूर्वार्द्ध तत्संग्राहिकाः पंच गाथाः पठति
ગાથાર્થ : એકસો ચોવીશને પ્રમાણરાશિ કરીને સડસઠને ફળરાશિ કરવી અને ઈચ્છા પર્વોથી ગુણાકાર કરીને જે પ્રાપ્ત થયું તે પર્યાયો કરવા, જે શેષ વધે તેને અઢારસો ત્રીસથી ગુણવા, તેમાંથી તેરસો બે થી અભિજિત શુદ્ધ છે. એમ છતે સડસઠને બાસઠથી ગુણતાં સર્વાગ્રંણ જે શેષ આવે તે નક્ષત્ર જાણવું કે જ્યાં પર્વ સમાપ્ત થાય છે. ॥ 33५-७ ॥
ટીકાર્થ : ઐરાશિકવિધિમાં ૧૨૪ને પ્રમાણરાશિ કરીને ૬૭ને ફળરાશિ કરવી. એમ કરીને ઈચ્છિત પર્વોથી ગુણાકાર કરવો, ગુણીને આદ્યરાશિ ૧૨૪થી ભાગ કરતાં જે આવ્યું તે પર્યાયો જાણવા, અને જે શેષ રહે છે તે ૧૮૩૦ થી ગુણવું, અને તે પછી તે ગુણાંકમાંથી ૧૩૦૨ પર્યાયો દ્વારા અભિજિત નક્ષત્ર બાદ કરવું, અભિજિતના ભોગ્ય

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466