Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 410
________________ अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग ३७७ ૧૮૩થી ભાગ કરતાં ૨ આવ્યા. પાછળ ૩ વધ્યા તેને રૂપાધિક કરતા ૪ થયા અને જે ૨ આવ્યા તેના દ્વારા ૨ અયન - દક્ષિણ-ઉત્તર રૂપ શુદ્ધ છે તેથી ત્રીજા દક્ષિણાયનમાં સર્વાવ્યંતર મંડળથી ૪થા મંડળમાં ૨૫મું પર્વ સમાપ્ત થયું. હવે ૧૨૪મું પર્વ જાણવું છે તો ૧૨૪ને ૧૫થી ગુણતાં ૧૮૩૦ તેને રૂપાધિક કરતાં ૧૮૩૧ તેનો ૧૮૩થી ભાગ કરતાં ૧૦ આવ્યા પાછળ ૧ વધ્યો અને ૧૦મું અયન યુગના અંતે ઉત્તરાયણ છે, તેથી ઉત્તરાયણના અંતે સર્વાત્યંતર મંડળમાં ૧૨૪મું पर्व समाप्त थयुं. ॥ ३४ ॥ હવે કયું પર્વ કયા સૂર્યનક્ષત્રમાં સમાપ્ત થાય છે ? તેનું નિરૂપણ માટે કરણ बतावे छे. चउवीससयं काऊण पमाणं पज्जए य पंच फलं । इच्छापव्वेहिं गुणं काऊणं पज्जया लद्धा ॥ ३४४ ॥ अट्ठारसहि सएहिं तीसेहिं सेसगंमि गुणियंमि । सत्तावीससएसुं अट्ठावीसेसु पुस्संमि ॥ ३४५ ॥ सत्तठिबिसठ्ठीणं सव्वग्गेणं ततो उ जं सेसं । तं रिक्खं सूरस्स उ जत्थ समत्तं हवइ पव्वं ॥ ३४६ ॥ त्रैराशिकविधौ चतुर्विंशत्यधिकं शतं प्रमाणं-प्रमाणराशिं कृत्वा पंच पर्यायान् फलं कुर्यात्, कृत्वा चेप्सितैः पर्वभिः 'गुणं' गुणकारं विदध्यात्, विधाय चाद्येन राशिना चतुर्विशत्यधिकशतरूपेण भागो हर्त्तव्यो, भागे च हृते यल्लब्धं ते पर्यायाः शुद्धा ज्ञातव्याः, यत्पुनः शेषमवतिष्ठते तदष्टादशभिः शतैस्त्रिंशदधिकैर्गुण्यते, गुणिते च तस्मिन् सप्तविंशतिशतेष्वष्टाविंशत्यधिकेषु शुद्धेषु पुष्यः शुध्यति, तस्मिन् शुद्ध सप्तषष्टिसंख्या या द्वाषष्टयस्तासां सर्वाग्रेण यद् भवति, किमुक्तं भवति ?-सप्तषष्ट्या द्वाषष्टौ गुणितायां यद्भवति तेन भागे हृते यल्लब्धं तावन्ति नक्षत्राणि शुद्धानि द्रष्टव्यानि, यत्पुनः 'ततोऽपि' भागहरणादपि शेषमवतिष्ठते तत् ऋक्षं सूर्यस्य सम्बन्धि ज्ञातव्यं यत्र विवक्षितं पर्व समाप्तमिति । एष करणगाथात्रयाक्षरार्थः, भावना त्वियं-यदि चतुर्विंशत्यधिकेन पर्वशतेन पंच सूर्यनक्षत्रपर्याया लभ्यन्ते तत एकेन पर्वणा किं लभामहे ? राशित्रयस्थापना- १२४-५-१, अत्रान्त्येन राशिना मध्यराशिर्गुण्यते, जातस्तावानेव पंचकरूपः तत्राद्येन राशिना चतुर्विंशत्यधिकेन शतेन

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466