Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 405
________________ ज्योतिष्करण्डकम् એના ૬૨ ભાગ લાવવા ૬૨થી ગુણતાં, ગુણાકાર છેદરાશિની ૬૨થી અપવર્ઝના કરવી ત્યાં ગુણાકાર રાશિ ૧ આવ્યો અને છેદરાશિ ૬૭ ત્યાં ૧ને ઉપરના રાશિથી भाग खाव्या. अर्थात् - जीभुं ગુણતાં તેટલા જ થયા. તેનો ૬૭થી ભાગ કરતાં ३७२ ૪૨ ૨ ૬૨ ૬૭ પર્વોમાં પણ સમાપ્તિ નક્ષત્રો ભાવવા પર્વ આવેલા નક્ષત્ર ધનિષ્ઠાના ૨૬ - - ૪૨ ૨ ૬૨ ૬૭ મુહૂર્ત ભોગવીને સમાપ્ત થાય છે. એમ શેષ II 334-339 11 હવે, યુગના પૂર્વાર્ધમાં તેની સંગ્રાહિકા પાંચ ગાથા કહે છે. सप्प१धणिट्ठा२अज्जम३ अभिवुड्डी४ चित्त५ आस६ इंदग्गि७ ॥ रोहिणि ८ जिट्ठा ९ मिगसिर १० विस्सा ११ऽदितिसवण १३ पिउदेवा१४ ॥ ३३८ ॥ अज१५अज्जम १६अभिवुड्डी १७चित्ता१८ आसो १९तहा विसाहाओ२० । रोहिणि २१मूलो २२ अद्दा २ ३ वीसं २४पुस्सो २५ धणिट्ठा२६ ॥ ३३९ ॥ भग२७अज२८अज्जम २९पूसो ३० साई ३१ अग्गी३२य मित्तदेवा३३ । रोहिणि३४पुव्वासाढा३५ पुणव्वसू ३६वीसदेवा३७ ॥ ३४० ॥ अहि३८वसु३९भगा४०भिवुड्डी ४१ हत्य४२ऽस्स ४३ विसाह४४कत्तिया ४५ जेठ्ठा ४६ । सोमा४७ऽऽउ४८रवी४९सवणो५० पिउ५१वरुण५२भगा५ ३भिवुड्डी ५४य ॥ ३४१ ॥ चित्ता५५ऽस५६विसाह५७ऽग्गी५८ मूलो५९ अद्दा६०य विस्स६ १पुस्सो६२य । एए जुगपुव्वद्धे विसट्ठिपव्वेसु नक्खत्ता ॥ ३४२ ॥ प्रथमस्य पर्वणः समाप्तौ सर्पः सर्पदेवतोपलक्षितम श्लेषानक्षत्रं १, द्वितीयस्य धनिष्ठा २, तृतीयस्यार्यमा-अर्यमदेवतोपलक्षिता उत्तराफाल्गुन्यः ३, चतुर्थस्याभिवृद्धिः - अभिवृद्धिदेवतोपलक्षिता उत्तरभाद्रपदा : ४, पंचमस्य चित्रा ५, षष्ठस्याश्वः - अश्वदेवतोपलिक्षिताऽश्विनी ६, सप्तमस्य इन्द्राग्निः - इन्द्राग्निदेवतोपलक्षिता विशाखा ७, अष्टमस्य रोहिणी ८, नवमस्य ज्येष्ठा ९, दशमस्य मृगशिरः १०, एकादशस्य विष्वग्देवतोपलक्षिता उत्तराषाढा ११, द्वादशस्यादितिदेवतोपलक्षिता पुनर्वसुः १२, त्रयोदशस्य श्रवणः १३, चतुर्दशस्य पितृदेवा मघा १४, पंचदशस्याजः-अजदेवतोपलक्षिताः पूर्वाभाद्रपदाः १५, षोडशस्यार्यमा - अर्यमदेवतोपलक्षिता उत्तराफाल्गुन्यः १६, सप्तदशस्याभिवृद्धिदेवतोपलक्षिता उत्तरभाद्रपदाः १७, अष्टादशस्य चित्रा १८, एकोनविंशतितमस्याश्वः - अश्वदेवतोपलक्षिताऽश्विनी १९, विंशतितमस्य विशाखा २०, एकविंशतितमस्य रोहिणी २१, द्वाविंशतितमस्य मूलः २२, त्रयोविंशतितमस्यार्द्रा २३,

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466