Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 392
________________ अधिकार ओगणीसमो - अमावस्या - पूर्णिमा - चन्द्रनक्षत्रयोग હવે, જેટલાં મંડળો ૧ પર્વમાં ચંદ્ર ચરે છે તેટલા બતાવે છે. चोद्दस य मंडलाई बिसट्टिभागा य सोलस हवेज्जा । मासद्धेण उलुवई एतियमेत्तं चरइ खेत्तं ॥ ३२९ ॥ ३५९ मासार्द्धेन एकेन पर्वणा 'उडुपति:' चन्द्रमा: 'एतावन्मात्रम्' एतावत्प्रमाणं क्षेत्रं चरति यदुत चतुर्दश मण्डलानि एकस्य च मण्डलस्य षोडश द्वाषष्टिभागाः, तथाहि-यदि चतुर्विशत्यधिकेन पर्वशतेन सप्तदश शतान्यष्टषष्ट्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किं लभ्यते ? राशित्रयस्थापना १२४ - १७६८ - १, अत्रान्त्येन राशिना मध्यराशिर्गुण्यते, स च तावानेव जातस्तत्राद्येन राशिना भागहरणं, लब्धाः चतुर्दश, शेषा तिष्ठति द्वात्रिंशत्, तत्र छेद्यच्छेदकराश्योर्द्विकेनापर्वर्त्तना, लब्धाः षोडश द्वाषष्टिभागाः ॥ ३२९ ॥ सम्प्रति पर्वतमण्डलेभ्योऽयनगतमण्डलापगमे यच्छेपमवतिष्ठते तन्निरूपयति— ૧૬ गाथार्थ : थंद्र अर्धभास (पर्व) मां खातुं क्षेत्र यरे छे १४ भाग ॥ ३२८ ॥ ૬૨ = ટીકાર્થ : એક પર્વથી ચંદ્રમા આટલા પ્રમાણ ક્ષેત્ર ચરે છે - ૧૪ તે આ રીતે જો ૧૨૪ પર્વથી ૧૭૬૮ મંડળો પ્રાપ્ત થાય તો ૧ પર્વથી શું આવે ? ૧૨૪-૧૭૬૮-૧ અંત્ય X મધ્યરાશિ ૧૭૬૮ એનો ૧૨૪થી ભાગ કરતાં ૧૪ આવ્યા. શેષ રહ્યા ૩૨ ૧૨૪ તેનો ૨ થી છેદ ઉડાડતાં खाव्या. ॥ ३२८ ॥ ૬૨ હવે, પર્વગત મંડળોમાંથી અયનગત મંડળો બાદ કરતાં જે શેષ રહે તે બતાવે છે. एगं च मंडलं मंडलस्स सत्तट्ठिभाग चत्तारि । नव चेव चुण्णियाओ इगतीसकएणं छेएण ॥ ३३० ॥ एकं मण्डलं एकस्य च मण्डलस्य सप्तषष्टिभागाश्चत्वारः एकस्य सप्तषष्टिभागस्यैकत्रिंशत्कृतेन छेदनेन नव चूर्णिकाभागाः, एतावत् पर्वगतक्षेत्रापगमे शेषम्, एतस्यैवमुत्पत्तिः- यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तदशशतान्यष्टषष्ट्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किं लभामहे ? राशित्रयस्थापना १२४ । १७६८।१, अत्रान्त्येन राशिना मध्यराशिर्गुण्यते, स च तावानेव जातस्तत आद्येन चतुर्विंशत्यधिकेन शतरूपेण

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466