Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 383
________________ ज्योतिष्करण्डकम् " ૫ ૧ ૬૭ द्वाषष्टिभागस्य सप्तषष्टिधाछिन्नस्य षट्षष्टिभागेषु शेषेषु प्रथमामावास्या समाप्तिमुपगच्छतीति, तथा चोक्तं सूर्यप्रज्ञप्तौ - [सूत्र ६८ ] " ती एएसि णं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केणं नक्खत्तेणं जोएइ ?, ताअस्सेसाहिं अस्सेसाणं एको मुहूत्तो चत्तालीसं च बावट्टिभागा मुहूत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता छावट्ठी चुण्णियाभागा सेसा' इति । तथा कोऽप्यपरः पृच्छति - युगस्यादौ द्वितीयाऽमावास्या केन नक्षत्रेण समेता समाप्तिमियत्र्त्ति, तत्रावधार्यराशिरुक्तस्वरूपो ६६, र द्वाभ्यां गुण्यते, जातं द्वात्रिंशदधिकं शतं १३२, एकस्य च मुहूर्त्तस्य द्वाषष्टिभागा दश १०, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधाछिन्नस्य द्वौ भागौ २, तत्र प्रथमतः पुनर्वसुशोधनकं शोध्यते, द्वात्रिंशदधिक मुहूर्त्तशतात् द्वाविंशतिमुहूर्ताः शुद्धाः स्थितं पश्चाद्दशोत्तरं शतं, तेभ्योऽप्येको मुहूर्तो गृहीत्वा द्वाषष्टिभागीकृतः, ते च द्वाषष्टिभागा द्वाषष्टिभागराशौ प्रक्षिप्यन्ते, जाता द्विसप्ततिर्द्वाषष्टिभागास्तेभ्यः षट्चत्वारिंशत् शुद्धाः स्थिताः पश्चात् षड्विंशतिः, नवोत्तरमुहूर्त्तशताच्च त्रिंशन्मुहूर्तै: पुष्यः शुद्धः, स्थिता पश्चादेकोनाशीतिः, ततोऽपि पंचदशभिर्मुहूर्तेर श्लेषा शुद्धा, स्थिताः पश्चाच्चतुष्षष्टिः, ततोऽपि त्रिंशता मघा शुद्धा, स्थिता चतुस्त्रिंशत्, ततोऽपि त्रिंशता पूर्वफाल्गुनी शुद्धा, स्थिताः पश्चाच्चत्वारः, उत्तराफाल्गुनीनक्षत्रं च द्व्यर्द्धक्षेत्रमिति पंचचत्वारिंशन्मुहूर्त्तप्रमाणं, तत इदमागतम् - उत्तराफाल्गुनीनक्षत्रस्य चत्वारिंशति मुहूर्त्तेषु पंचत्रिंशति च मुहूर्त्तस्य द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधाछिन्नस्य पंचषष्टौ भागेषु शेषेषु द्वितीयाऽमावास्या समाप्तिं याति तथो चोक्तं सूर्यप्रज्ञप्तावेव - [ सूत्र ६८ ] " तो एएसि णं पंचण्हं संवच्छराणं दोच्चं अमावासं चंदे केणं नक्खत्तेणं जोइए ?, ता उत्तराहिं फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं च बावट्टिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता पणट्ठी चुण्णियाभागा सेसा " इति । पंचम्याममावास्यायां जिज्ञासितायां स एव प्रागुक्तोऽवधार्यराशिः पंचभिर्गुण्यते, जातानि त्रीणि शतानि त्रिंशदधिकानि मुहूर्त्तानां पंचविंशतिर्द्वाषष्टिभागाः पंच च द्वाषष्टिसप्तषष्टिभागाः, तत्र द्वाभ्यां ३५० १. एतेषां पंचानां संवत्सराणां प्रथमाममावस्यां चंद्रः केन नक्षत्रेण युज्यते ? अश्लेषाभिः, अश्लेषानामैको मुहूर्तश्चत्वारिंशं च्च द्वाषष्टिभागा मुहूर्त्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्वा षट्षष्टिश्रूणितभागाः शेषाः ' । २. 'एतेषां पंचानां संवत्सराणां द्वितीयाममावस्यां चन्द्रः केन नक्षत्रेण युज्यते ? उत्तराभिः फाल्गुनिभिः, उत्तराणां फाल्गुनीनां चत्वारिंशन्मुहूर्त्ताः पञ्चत्रिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्वा पञ्चषष्टिचूर्णितभागाः शेषाः' ।

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466