Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः तदेव निमित्तरूपतया यस्यानुमानस्यास्ति तत्पूर्ववत्, तद्द्वारेण गमकमनुमानं पूर्ववदिति भावः । तथा चाह 'माता पुत्र' मित्यादिश्लोक; यथा माता स्वकीयं पुत्र बाल्यावस्थायां नष्टं युवानं सन्तं कालान्तरेण पुनः कथमप्यागतं काचित्तथाविधस्मृतिपाटववती, न सत्रोः, पूर्वदृष्टेन लिङ्गन केनचित् क्षतादिना प्रत्यभिजानीयात्-मत्पुत्रोऽमिति अनुमिनुयादित्यर्थः, केनपुनर्लिङ्ग नेत्याह-'क्षतेन वे? त्यादि, स्वदेहोद्भवमेव क्षतं, आगन्तुकस्तु श्वदंष्ट्रादिकृतो व्रणः, लाञ्छनमपतिलकास्तु प्रतीताः, तदयमत्र प्रयोगो--मत् पुत्रोऽयम्, अनन्यसाधारणक्षतादिलक्षणविशिष्टलिङ्गोपलब्धेरिति, साध
वैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्, नैवं, हेतो:परमार्थेनैकलत्तणत्वात्, तद्वलेनैव गमकत्वोपलब्धेः, उक्त च न्यायवादिना पुरुषचन्द्र ण-" अन्यथाऽनुपपन्नत्वमात्रं हेतोः स्वलक्षणम् । सत्वासत्वे हितद्धर्मों, दृष्टान्तद्वयलक्षणे ॥ १॥ तद्धर्माविति-अन्यथाऽनुपन्नत्वधर्मों, कथम्भूते सत्वासत्वे इत्याह-साधर्म्यबैधर्म्यरूपे दृष्टांतद्वये लक्ष्यतेनिश्चीयते [अथ यदि ] दृष्टांतद्वय लक्षणेन च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेः शुक्लत्वादिधर्मं य॑ (ख्य) भिचारात; ततो दृष्टांतयोः सत्वासत्वधर्मों यद्यपि कचिद्धेतौ न दृश्येते तथापि धर्मिस्वरूपमन्यथानुपपन्नत्वं भविष्यतीति न कश्चिदविरोध इति भावः । यत्रापि धूमादौ दृष्टांतयोः सत्वासत्वे हेतोई श्येते तत्रापि साध्यान्यथानुपपन्नत्वस्यैव प्राधान्यात्तस्यैवैकस्य हेतुलक्षणा ताऽवसेया, तथा चाह-"धूमादेर्यद्यपि स्याता, सत्वासत्वे स्वलक्षणे । अन्यथानुपपन्नत्वप्राधान्याल्लक्षणैकता ॥॥ किंच यदि दृष्टान्ते सत्वासत्वदर्शनाद्धेतुर्गमक इष्यते तदालोहलेख्यं वज्र पार्थिवत्वात् काष्ठादिवदित्यादेरपि गमकत्वं स्यात् , अभ्यधायिच.
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 148