Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः
८५
"
इति, अथवा तस्य - श्राहरणस्य दोषो यस्मिंस्तत्तथा शेषं तथैव, अयमन्त्र भावार्थ:- यतू साध्य विकलत्वादिदोषदुष्टं तद्दोष हरणं, यथा नित्य शब्दोऽमूर्त्तत्वात् घटवत् इहसाध्यसाधनवैकल्यं
नामदृष्टान्तदोषों, यच्च सभ्यादिवचनरूपं तदपि तद्दोषाहरणं यथा सर्वथाऽहमसत्यं - परिहरामि गुरुमस्तक कर्त नवदिति यद वा साध्यसिद्धिं कुर्वदपि दोषान्तरमुपनयति तदपि तदेव, यथा सत्यंधर्ममिच्छन्ति लौकिक मुनयोऽपि - "वरंकूपशताद् वापी वरं वापीशतात् क्रतुः । वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद् वरम् ॥ १ ॥ इतिवचन वक्तृनारदवदिति, अनेन च श्रोतुः पुत्र ऋतुप्रभृतिषु प्राय: संसारकारणेषुधर्मप्रतीतिराहितेति श्राहरणतदोषतेति, यथा वा - बुद्धिमता केनापि कृतमिदं जगत् सन्निवेशविशेषवत्वात् घटवत् सचेश्वर इति अनेन हि स बुद्धिमान् कुम्भकारतुल्योऽनीश्वरः सिद्धयतीति, ईश्वर
2
विवक्षित इति, तथा वादिना अभिमतार्थसाधनायकृते वस्तूपन्यासे तद् विघटनाय यः प्रतिवादिनाविरुद्धार्थोपनयः क्रियते पर्यनु योगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्र मपि ज्ञातभेदो ज्ञाततुत्वादिति यथा अकर्त्ता आत्मा अमूर्त्तत्वात् आकाशवदित्युक्ते अन्य आह - आकाशवदेवाभोक्तेत्यपि प्राप्तमनिष्ट चैतदिति, यथा वा मांसभक्षणमदुष्ट प्राण्यङ्गत्वादोदनादिवत् अत्राहान्यः - ओदनादि वदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति, यथा वा त्यक्तसङ्गा वस्त्र पात्रादि संग्रहं न कुर्वन्ति ऋषभादिवत्, अत्राह कुण्डिकाद्यपि ते न गृह ति तद्वदेवेति तथा कस्मात् कर्म कुरुषे यस्माद् धनार्थीति इह प्रथमं ज्ञातं समग्रसाधर्म्यं द्वितीयं देशसाधर्म्यं तृतीयं सदोषं चतुर्थ प्रतिवाद्युत्तररूपमित्यय मेषां स्वरूपविभाग इति, इह देशतः संवाद गाथा - चरियं च कप्पियं वा
For Private And Personal Use Only

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148