Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शनविषयः गच्छन्ती चौरराक्षसाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्तया भवत्पावें आगतव्यमिति कृताभ्युपगमामुक्ता आरामेगता आरामिकेण सत्यप्रतिज्ञे त्यखण्डितशीलाविसर्जिता इनराभ्यामपि तथैव विसर्जिता पतिसमीपमागतेति, ततो भो लोकाः पत्यादीनां मध्ये को दुष्करकारक इति चासौ पप्रच्छ तत ईर्ष्यालुप्रभृतयः ! पत्यादीन् दुष्करकारित्वेनाभिदधु , चौरचाण्डालस्तु चौरानिति, ततोऽसावनेनोपायेनभावमुपलक्ष्य चौर इति कृत्वा तं वन्धयामासेति, अत्रापि गाथे 'एमेव चउविगप्पो होइ उवाओऽवि तत्थ दव्वम्मि । धाउव्वाओ पढ़मो णंगलकुलिएहिं खेत्तं तु ॥१॥ कालोऽवि नालियाईहिं होइ भावम्मि पंडिओ अभओ। चोरस्स कर णट्टि य वड्ढकुमारि परिकहिंसु ।।२।।' छाया - एवमेव चतुर्विकल्पो भवत्युपायोऽपि तत्रद्रव्येधातुवादः प्रथमः लांगूलकुलिकैः क्षेत्रन्तु ।।१।। कालोऽपि नालिकादिभिः भवति भावे पंडितोऽभयः चोरस्य कृते नत्ये वृद्धकुमारी कथां परिचख्यौ ।।२।। इति, "ठवणा कम्मे" त्ति स्थापनं प्रतिष्ठापनं स्थापना तस्याः कर्म-करणं स्थापना कम् येन ज्ञातेन परमतं दूषयित्वा स्वमतस्थापनो क्रियते ततस्थापनाकमेति भावः तच्च द्वितीयाङ्ग द्वितीयश्रुतस्कन्धे प्रथमाध्ययनं पुण्डरीकाख्यं, तत्र ह्यु क्तमस्ति- काचित पुष्करिणी कदमप्रचुरजला तन्मध्यदेशे महत्त्पुण्डरीकं तदुद्धरणार्थ चतसृभ्यो दिगभ्यश्चत्वार पुरुषा: सकद्द ममार्गः प्रवेष्टुमारब्धाः, ते चाकृततदुद्धरणा एवं पङ्के निमग्नाः, अन्यस्त तेटस्थोऽसंस्पृष्टकई म एवामोघवचनतया तदुद्धृतवानिनि ज्ञातं, उपनयश्चायमत्र-कई मस्थानीया विषया पुण्डरीक राजादिभव्यपुरुषः चत्वारः पुरुषाः परतीथिकाः पंचमः पुरुषः साधुः अमोघवचनं धर्मदेशना पुष्करिणी संसारः तदुद्धारोनिर्वाणमिति, अनेन च ज्ञातेन विषयाभिष्वङ्गवतां तीथिकानां भ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148